A 1161-2 Manusmṛti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1161/2
Title: Mānavadharmaśāstra
Dimensions: 32 x 4 cm x 97 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 1/1475
Remarks:

Reel No. A 1162/2

Inventory No. 97848

Title Manusmṛti

Remarks

Author

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Nagari

Material palm-leaf

State incomplete

Size 32 x 4 cm

Binding Hole 1 in centre-left

Folios 97

Lines per Folio 4

Foliation figures in the left margin of the verso

Place of Deposit NAK

Accession No. 1/1475

Manuscript Features

The available folios are: 3–10, 31–40, 42–53, 71, 75, 78–89, 91, 151–162, 164–169, 171–174, 184, 185, 188, 190–201, 205–219.

Excerpts

Beginning

(ṇā)s tv eṣām avāpnoti paraḥ paraḥ |
yo yo yāvatitha⟪i⟫ś caiṣāṃ sa sa tāvad gu〇ṇaḥ smṛtaḥ ||
sarvveṣāṃ tu sa nāmāni karmāṇi ca pṛthak pṛthak |
vedaśabdebhya evādau pṛthaksaṃsthāś ca ⁅ni⁆rmmame ||
karmātmanāñ ca devānāṃ so 'sṛjat prāṇināṃ prabhuḥ |
sādhyānāṃ ca 〇 gaṇaṃ sūkṣmaṃ yajñaṃ caiva sanātanaṃ ||
agnivāyuravibhyaś ca trayaṃ brahma sanātanam |
dudoha yajñasiddhya⁅rthaṃ⁆ ṛgyajuḥsāmalakṣaṇaṃ ||
kālaṃ kālavibhaktīś ca nakṣatrāṇi grahāṃs ta〇thā |
saritaḥ sāgarān śailān samāni viṣamāṇi ca ||
tapo vācaṃ ratiṃ caiva kāmaṃ ca krodham eva ⁅ca⁆ |
sṛṣṭiṃ sasarjja caivemāṃ sraṣṭum icchann imāḥ prajāḥ ||
karmmaṇāṃ ca vivekāya dharmmādharmmau vyavecayat |
dvandvair ayojayac cemāḥ sukhaduḥkhādibhiḥ prajāḥ || (fol. 3r1–4)

End

ś catvāraś cāśramāḥ pṛthak |
bhūtaṃ bhavyaṃ bhavi〇ṣyaṃ ca sarvvaṃ vedāt prasidhyati |
śabdasparśasvarūpaṃ (!) ca ⁅raso ga⁆ndhaś ca pañcamaḥ |
vedād eva prasūyante ⁅pra⁆sūtir guṇakarmmaṇaḥ |
bibhartti sarvvalokāni 〇 vedaśāstraṃ sanātanaṃ |
tasmān naitat paraṃ manye yajaṃtor asya sāhasam |
senāpatyaṃ ca rājyaṃ ca da⁅ṃ⁆ḍanetṛtvam eva ca |
sarvvalokādhipatyaṃ ca ve〇daśāstravid arhati |
yathā jātabalo vahnir dahaty ārdrān api drumān |
tathā dahati vedajñaḥ karmajaṃ doṣam ātmanaḥ |
vedaśāstrārthatattvajño 〇 yatra tatrāśrame vasan |
ihaiva loke tiṣṭhan sa brahmabhūyāya ⁅ka⁆lpate | (fol. 219v1–4)

Microfilm Details

Reel No. A 1162/2

Date of Filming 01-01-87

Exposures 102

Used Copy Hamburg

Type of Film negative

Remarks

Catalogued by DA

Date 27-06-2005