A 1161-1 (Vivādanirṇaya)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1161/1
Title: [Vivādanirṇaya]
Dimensions: 33.2 x 4.7 cm x 117 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 3/369
Remarks:



Reel No. A 1161-1

Inventory No. 106473

Title [Vivādanirṇaya]

Subject Dharma

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete

Size 33.2 x 4.7 cm

Binding Hole 1, left of the centre

Folios 115

Lines per Folio 5

Foliation figures in the left margin of the verso

Place of Deposit NAK

Accession No. 3-369

Manuscript Features

Missing folios: no. 74, 79, 80, 96, 98, 99, 101, 102, 120 and an unknown number at the end.

Excerpts

Beginning

oṃ namaḥ kṛṣṇāya || atha vivādapadāni || tatra manuḥ ||

teṣāṃ ādyam ṛṇādānaṃ niḥkṣe+ svāmivikrayaḥ |
sambhūya ca samutthānaṃ dattasyānapakarmma ca ||

vetanasyaiva cāyānaṃ samvidaś ca vyātikramaḥ |
krayavikrayānuśayo vivādaḥ svāmipālayoḥ ||

sīmāvivādadharmm(aś ca) pāruṣye daṇḍavācike |
steyañ ca sāhasañ caiva strīsaṅgrahaṇam eva ca ||

strīpuṃdharmmo vibhāgaś ca dyūtasamāhvaya eva ca |
padāny aṣṭādaśaitāni vyavahārasthitāv iha || (fol. 1v1-3)


End

pārijāte vyākhyātam ||

bhrātṝṇām (atha) dampatyoḥ +.. putrasya caiva hi |
prātibhāvyam ṛṇaṃ sākṣyam avibhaktena ca smṛtam ||

nanu dampatyor vvibhāganiṣedhāt katham avibhakta iti yujyate viśeṣaṇaṃ , tad uktaṃ , jāyāpatyor vvibhāgo na vidyata iti | satyaṃ , śrota(!)smārttāgnisādhyeṣu karmmasu vibhāgo ni(ści)+++ punaḥ sarvvakarmmasu dravye vā tathā hi , jāyāpatyor vvibhāgo na vidyate pā (fol. 124v4-5)


Microfilm Details

Reel No. A 1161/1

Date of Filming 01-01-1987

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AM

Date 22-11-2010

Bibliography