A 1151-33 Saurasūkta

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1151/33
Title: Saurasūkta
Dimensions: 21 x 11.2 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Veda
Date:
Acc No.: NAK 5/6407
Remarks:


Reel No. A 1151/33

Inventory No. 102247

Title Saurasūkta

Remarks

Author

Subject Veda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 11.2 cm

Binding Hole(s)

Folios 11

Lines per Page 6–7

Foliation figures on the verso; in the left-hand margin under the abbreviation sau. and in the lower right-hand margin

Scribe Vāmana ‘Bhokare’

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer Gopāla Bhaṭṭa ‘Dāmale’

Place of Deposit NAK

Accession No. 5/6407

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

hariḥ oṁ⟨m⟩ ||

udutyaṃ jātavedasaṃ devaṃ vahaṃti ketavaḥ | dṛśe viśvāya sūryaṃ || apatye tāyavo yathā nakṣātrāyaṃ tyaktubhiḥ | sūrāya viśvacakṣase | (fol. 1v1–4)


End

divaṃ ca pṛthivīṃ cāṃtarikṣam atho svaḥ | sva(!)vitā paścātāt savitā purastāt savitottarāttāt savitādharāttāt | savitā naḥ suvatu sarvatātiṃ savitā no rāsatāṃ dīrgham āyuḥ || (fol. 10v4–11r2)


Colophon

śrīsūryanārāyaṇaḥ prīyatāṃ || ❁ ||


dāmale ity upanāmakasya gopālabhaṭṭasyedaṃ pustaka⟨ṃ⟩m || bhokare ity upanāmakavāmanena likhitam || ❁ || bhāskarāya vidmahe mahādyuti(kṛtāya) dhīmahi | taṃ na ādityaḥ pracodayāt || (fol. 11r2–4)

Microfilm Details

Reel No. A 1151/33

Date of Filming 28-10-1986

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 14-09-2011

Bibliography