A 1149-39(1) Ṣaṣṭhikāpūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1149/39
Title: Ṣaṣṭhikāpūjāvidhi
Dimensions: 23.7 x 11.1 cm x 23 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/3153
Remarks:


Reel No. A 1149/39

MTM Inventory No. 102067, 102068

Title Ṣaṣṭhikāpūjāvidhi and Prasūtisnāna

Remarks ascribed from the Bhaviṣyottarapurāṇa

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.7 x 11.1 cm

Binding Hole(s)

Folios 23

Lines per Folio 10–11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ṣa. pū. and in the lower right-hand margin under the word rāma

Scribe Padmakeśara Śarman

Date of Copying VS 1940

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/3153

Manuscript Features

The MTM contains the following texts: 1. Ṣaṣṭhikāpūjāvidhi 2 . Prasūtisnāna Prasūtisnāna is on fol. 23r. The text Prasūtisnāna has only three lines and the whole text is given in the colophon field of the the excerpts.

Excerpts

«Beginning»

śrīgaṇeśāya namaḥ || ||

ṣaṣṭikāpūjāvidhiḥ || ||

bhaviṣyottarapurāṇe ||

udhiṣṭhira uvāca ||

putre jāte ʼtha kanyāyām utsavaṃ kiṃ vidhīyate ||

kiṃ dānaṃ kasya pūjā ca kiṃ puṇyaṃ ko vidhi smṛtaḥ || 1 ||

śrīkṛṣṇa uvāca ||

putre jāte vyatīpāte grahaṇe candrasūryyayoḥ ||

pituḥ samvatsare dīne dānakoṭiguṇaṃ bhavet || 2 || (fol. 1v, 1–4)


«End»

mantrapāṭha-āśīrvādaṃ gṛhītvā brāhmaṇān bhojayet ||

svayaṃ ca suhṛdyukto bhuñjīta || || tataḥ sarve bhuktvā paścāt śarṣapapoṭalikāṃ kāṃḍena tāḍayet || tataḥ sarve sūtakaṃ manyaṃte || na khādanti na pibantīti deśācāraḥ || || (fol. 22v5–23r1)


«Colophon»

iti bhaviṣyottarapurāṇe ṣaṣṭikāpūjā samāptā || || atha prasūtisnānaṃ ||

uttarā traya rohiṇyo saumyaṃ pavanarevatī ||

prasūtāpi striyaḥ snānaṃ punaḥ putraṃ prasūyate ||

snātā prasūtā bhṛgunandanena

snātvā ca bandhyā nisibaṃdhanena ||

śanau ca mṛtyuḥ pavanāni some

putrārthalābhaṃ

śrī samvat 1940 likhitam idaṃ pustakaṃ padmakeśaraśarmaṇā śubham || ❖ || ❖ || ❖ || (fol. 23r1–5)

Microfilm Details

Reel No. A 1149/39

Date of Filming 20-10-1986

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 05-02-2013

Bibliography