A 1149-37 Śaratkālīyanavadurgārcanapaddhati

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1149/37
Title: Śaratkālīyanavadurgārcanapaddhati
Dimensions: 21.2 x 16.6 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 2010
Acc No.: NAK 4/3265
Remarks:


Reel No. A 1149/37

Inventory No. 101987

Title Śaratkālῑyanavadurgārcanapaddhati

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.2 x 16.6 cm

Binding Hole(s)

Folios 31

Lines per Folio 20

Foliation

Scribe

Date of Copying VS 2010

Place of Copying Kathmandu

King

Donor

Owner/Deliverer Bhuvaneśvara Bhaṭṭaraī

Place of Deposit NAK

Accession No. 4/3265

Manuscript Features

Excerpts

«Beginning»

śrīgaṇeśāya namaḥ || ||

śaratkālīya navadurgārcanapaddhati || ||

āśvinaśuklapratipattithu || jyotirvidādiṣṭamuhūrte śrīdurgādevyā pūjāsthānaṃ saṃmārjyopalipya || pūjāsāmagrīṃ saṃpādya nadīpravāhataḥ śuddhabālukāṃ śuddhamṛttikāṃ vā yatra kutrasthaṃ ānīya yavāropaṇavedikāṃ parikalpya tadupari vitānādikaṃ ca parikalpya || yajamānaḥ kṛtanityakriyaḥ raktāṃbaradharo navarātraparyantaṃ naktabhojano nikṛntanakhakeśaśmaśru śubhāsane upaviśya pūrvābhimukho devyabhimukho vā || (exp. 4left-hand, 1–6)


«End»

tatkarma kartuṃ brāhmaṇaṃ ebhiś candanākṣatapuṣpapūgīphalādibhiḥ yuṣmān ahaṃ vṛṇe tathā kariṣyamāṇatatpāṭhādikarmaṇaḥ yathoktaphalāvāptaye tatsāṅgatāsiddhyarthaṃ dakṣiṇādravyaṃ rajatakhaṇḍaṃ candradaivatākaṃ nānānāmagotrebhyaḥ nānānāmaśarmabhyaḥ brāhmaṇebhyo yathābhāgaṃ vibhajya dātuṃ jale ʼham utsṛje || brāhmaṇebhyo tilakaṃ kṛtvā dakṣiṇāṃ dadyāt || 2010| 5 | 1 | 2 | roja śubham || (exp. 39, 12–19)


«Colophon»

Microfilm Details

Reel No. A 1149/37

Date of Filming 20-10-1986

Exposures 31

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 28-01-2013

Bibliography