A 1149-30 Vaidikaliṅgapūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1149/30
Title: Vaidikaliṅgapūjāvidhi
Dimensions: 24 x 11 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/3094
Remarks:


Reel No. A 1149/30

Inventory No. 104870

Title Vaidikaliṅgapūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 11.0 cm

Binding Hole(s)

Folios 2

Lines per Folio 10–11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation vaidi. liṃ. pū. and in the lower right-hand margin under the word śiva

Scribe

Date of Copying

Place of Copying Kathmandu

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/3094

Manuscript Features

Excerpts

«Beginning»

śrīgaṇeśāya namaḥ ||

atha vaidikamaṃtreṇa liṅgapūjāvidhiḥ || ||

kṛtanityakriyaḥ udīciṃ diśaṃ kṛtvā śuddhadeśe bhūmiṃ prārthayet || namo gaṇapatibhyaśca vo namo namaḥ || ity anena prārthayet || mṛdaṃ gṛhītvā mṛttikāśuddhiṃ kṛtvā śuddhapātre sthāpayitvā | ye pṛthī(!)vyāṃ antarīkṣe ye divi tebhyo namaḥ || (fol. 1v1–3)


«End»

oṃ sarvāya kṣitimūrttaye namaḥ | oṃ bhavāya jalamūrttaye namaḥ | oṃ rudrāya agnimūrttaye namaḥ || oṃ ugrāya vāyumūrttaye namah | oṃ bhīmāya ākāśamūrttaye namaḥ | oṃ paśupataye yajamānamūrttaye namaḥ oṃ mahādevāya somamūrttaye namaḥ || oṃ īśānāya sūryamūrttaye namaḥ | ṣaḍakṣareṇa vā rudrasūktena vā japa⌠ṃ⌡kṛtvā japaṃ samarpya īśānaḥ sarvavidyānām īśvaraḥ sarvabhūtānāṃ brahmādhipatibrahmaṇodhipatibrahmā śivo me stu sadāśivo iti maṃtreṇa visarjayet || (fol. 2r6–10)


«Colophon»

iti vaidikasya liṃgapūjāvidhiḥ śubham (fol. 2r10)

Microfilm Details

Reel No. A 1149/30

Date of Filming 20-10-1986

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 21-01-2013

Bibliography