A 1149-27 Vivāhavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1149/27
Title: Vivāhavidhi
Dimensions: 24 x 10.5 cm x 43 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1866
Acc No.: NAK 4/3163
Remarks:


Reel No. A 1149/27

Inventory No. 106562

Title Vivāhavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 10.5 cm

Binding Hole(s)

Folios 43

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation vi. ha. and in the lower right-hand margin under the word rāma

Scribe Vidyādhara Bhaṭṭarāi

Date of Copying VS 1866 ŚS 1731

Place of Copying Kathmandu

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/3163

Manuscript Features

In fol. 1r is written:

śrīmatā rāmadattena mantriṇā tasya sūnunā ||

paddhatiḥ kriyate dharmyā ramyā vājasaneyinām || 1 ||

sarvatra prāṅmukho dātā pratigrāhī udaṅmukhaḥ ||

vṛddhiśrāddhe vivāhe ca viparītan tu kārayet || 2 || etc.

Excerpts

«Beginning»

śrīgaṇeśāya namaḥ || ||

atha vivāhavaraṇiḥ ||

oṃ adyetyādi | amukagotrasyāmukaśarmaṇo mama amukanāmnīkanyāyāḥ kariṣyamāṇavivāhakarmaṇi dvārāgasyāmukaśarmaṇo varasya yathāmilitopacāraiḥ pūjanam ahaṃ kariṣye ty uktā(!) || prāṅmukhaṃ varam abhimukhībhūya varasya svaśurayor madhye vastrāchādanaṃ kṛtvā etan ma⌠n⌡traṃ paṭhet || (fol. 1v1–5)


«End»

atha vedito maṃḍapam āgatya dūrvākṣatādigrahaṇam || tatas trirātram akṣāralavaṇāśinau nivṛttamaithunau bhavataḥ || tato ʼbhiṣekaḥ || maṃtrāśirvādapāṭhaś ca || || (fol. 43r8–43v2)


«Colophon»


iti vivāhavidhiḥ || || svasti śrīsaṃvat 1866 śrīśāke 1731 māghamāse kṛṣṇapakṣe 7 roja 7 likhitaṃ nepālarajasthale(!) ṅaṭaṭolasthitavidyādharabhaṭṭarāi śubham || (fol. 43v2–43v4)

Microfilm Details

Reel No. A 1149/27

Date of Filming 20-10-1986

Exposures 49

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 17-01-2013

Bibliography