A 1149-15 Yavārpaṇavidhiḥ

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1149/15
Title: Yavavapanavidhi
Dimensions: 23.1 x 10.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/3066
Remarks:


Reel No. A 1149/15

Inventory No. 106951

Title Yavārpaṇavidhiḥ

Remarks an alternative title is Yavavapanavidhi

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.1 x 10.5 cm

Binding Hole(s)

Folios 4

Lines per Folio

Foliation figures on the verso, in the upper left-hand margin under the abbreviation yavāro. vi. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/3066

Manuscript Features

On the first cover leaf is written: paṃ bhuvaneśvara bhaṭṭarāī

Excerpts

«Beginning»

śrīgaṇeśāya namaḥ ||

atha yavavapanavidhiḥ ||

rudrayāmale ||

snānaṃ māṅgalikaṃ kṛtvā tato devīṃ prapūjayet ||

śubhābhir mṛttikābhiś ca pūrvaṃ kṛtvā tu vedikāṃ ||

yavān vai vāpayet tatra godhūmaiś cāpi saṃyutān || (fol. 1v1–3)


«End»

devīṃ saṃpūjayitvā ye tv arddharātre ʼṣṭamīṣu ca ||

ghātayanti paśūn bhaktyā te bhavanti mahābalāḥ ||

iti tatraivoktatvāt ||

aṣṭamyāṃ balidānena putranāśo bhaved dhruvam iti nāmaśūnyaṃ vacanaṃ kecit paṭhanti | tatra mūlaṃ mṛgyaṃ || saṃmūlatvābhimāne tu prabhūtavalidānaniṣedhakaḥ || miti | kaumudīkṛtaḥ || pūjāvalidānavisarjanādividhis tvagre vyaktībhaviṣyati || || (fol. 2v4–7)


«Colophon»

iti yavāropaṇavidhiḥ śubham (fol. 2v7)

Microfilm Details

Reel No. A 1149/15

Date of Filming 19-10-1986

Exposures 2

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 31-12-2012

Bibliography