A 114-3 Arthaviniścayasūtra

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 114/3
Title: Arthaviniścayasūtra
Dimensions: 32 x 6.5 cm x 89 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 5/159
Remarks:


Reel No. A 114-3

Inventory No. 4121

Title Arthaviniścayasūtravyākhyā

Author Vīryaśrīdatta

Subject Bauddhasūtra

Language Sanskrit

Text Features This commentary on the Arthaviniścayasūtra was written in the reign of Dharmapāla by Vīryaśrīdatta, a bhikṣu residing in the Nālandā monastery.

Microfilm Details

Script Nagari

Material paper

State complete

Size 32 x 6.5 cm

Folios 89

Lines per Folio 5

Foliation figures in the right margin of the verso

Scribe Darmarāja Vajrācārya

Date of Copying [VS] 1971 āśvinakṛṣṇa 2 ādityavāra

Place of Copying Cakramahāvihāra, Patan

Donor Divyadeva Śarman

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-159

Used for edition This MS is probably used by Prof. Samtani for his edition.

Manuscript Features

Excerpts

Beginning

namaḥ sarvajñāya

kandarpadarpadalanaṃ praṇipatya mūrdhnā

sauddhodane[[ḥ]] suranarārcitapādapīṭhaṃ,,

śrutvā guroḥ yugata(!) satatvavijñāt(!)

sūtraṃ tadarthasamanusmaraṇaṃ kariṣye ||

sūtraśarīraṃ nidānaṃ upodghātaḥ prayojanaṃ,

uddeśonirdeśo ‘ nusandhiś ca tatra nidānaṃ || etc. (fol. 1v)

End

sūtrasyārthaviniścayasya bahuśaḥ kṛrtvā nivandhā[[n]] mayā

yat prarāpaṃ ⟨sara⟩[[nava]]candrakāntidhavalaṃ vīryodayenārjitaṃ |

tenāyaṃ na cirād vidhūya nikhilaṃ doṣodayaṃ janmabhāg

abhyāsāhitagotrasaṃśrayavaśād bodhitrayaṃ prāpnuyāt [[ ||]]

yad atra mohād viparītam uktaṃ niratyayaṃ ⟪nta⟫[[tat]] kṛtibhir vidheyaṃ | ghuṇākṣara⟨⟨ṇyā⟩⟩[[nyā]]ya[[va]]d atra kiñcit

ku⟪ā⟫bhāṣitaṃ ⟨⟨kyā⟩⟩[[syād a]]nubodhayogāt

āstaṃ ciraṃ sakaladoṣasadāpahāri

naiḥśreyasābhyudayasaukhyanimittabhūta⟪ṃ⟫[[m]] |

vākyāmṛtaṃ jaga⟪di⟫[[ti]] manmathaśāsanasya

sauddhodaneḥ suranarārcitapādareṇo|

āsīt sa saugato nāthaḥ prajāyāḥ pṛthuvikramaḥ ||

dharmmapāla iti khyāto rājye tasya mahodaye |

śrīnā⟪va⟫[[la]]ndyāvihāre smiṃ bhūto bhikṣu(!) jitendriyaḥ |

vīryaśrīdatunāmedaṃ(!) kṛtaṃ tena nibandhanaṃ |

trayodaśaśatāny asya ślokāś ca paṃcasaptatiḥ ||

iti pramāṇaṃ granthasya viditaṃ ca parisphuṭam || (fol. 89rv)

Colophon

arthaviniścayasūtrasya nibandhanaṃ parisamāptaṃ || ❁ ||

śubhaṃ bhūyāt samvat 1971 āśvinakṛṣṇasya dvitīyāyāṃ ādityavāre cakramahāvihārasthavajrācāryyadharmmarājena likhitvā divyadevaśarmaṇāya dattam idaṃ pustakaṃ || (fol. 89v)

Microfilm Details

Reel No. A114/3

Exposures 92

Used Copy Kathmandu

Type of Film positive

Catalogued by DA/NK

Date 25-01-03