A 1125-6(4) Gajendropākhyāna

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1125/6
Title: Gajendropākhyāna
Dimensions: 19.3 x 9 cm x 78 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari; Newari
Languages: Nepali; Sanskrit; Newari
Subjects: Kathā
Date: NS 962
Acc No.: NAK 6/180
Remarks:


Reel No. A 1125-6 MTM Inventory No.: 100936

Title Gajendropākhyāna

Remarks This is the fourth part of a MTM which also contains the text Ṛṣipañcamīvratakathā and others.

The text is ascribed to the Bhāgavatamahāpurāṇa.

Subject Purāṇa

Language Sanskrit, Nepali

Manuscript Details

Script Devanagari

Material thyasaphu

State Complete

Size 19.3 x 9.0 cm

Folios 78

Lines per Folio 9

Place of Deposit NAK

Accession No. 6/180

Used for edition

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

gaṃgākātīramā upavāsa garīkana rahyākā parikṣit nāmā rā(2)jākana śu[ka]deva ṛṣiharu kahaṃchan he mahārāja parikṣit saṃpūrṇa parvatamā śreṣṭha bhayā (4)kā (61b1)

śrīśuka uvāca ||     ||

āsīd girivarorājaṃs trikuṭa iti viśruataṃ ||

kṣīrodenāvṛtaṃ śrīmān (2) yojanāyutam ucchitaḥ || 1 ||

gaṃgākīnāramā upavāsa garīkana rahyākā pa[ri]kṣit nāmā rā(3)jākana śukedeva ṛṣi kahaṃchan he mahārāja parikṣit saṃpūrṇa parvatamā śreṣṭha bhayā(4)ko kṣīra samudrale behriyāko cālisa hajāra kosa alago bhayāko bahutai sundara ya(5)sto trikuṭa nāuṃ garyāko kohī eka parvata cha || 1 || (exp. 61b1–5)

End

śrīśuka uvāca ||

ityādiśya hṛṣīkeśaḥ pradhyāya(!) jalajottamaṃ ||

harṣayan vi(85b1)buddhānī kamāruroha khagādhipaṃ || 26 ||

iti śrībhāgavate mahāpurāṇe aṣṭamaskaṃdhe caturthodhyāya (2) || 4 ||

śukadeva yogī rājā parikṣitakana kahanchan he mahārāja estā prakārale gajendralā(3)i ājñā garīkana indrīyakā iśvara bhayākā nārāyaṇa jo chan pāṃcajanya nāmo śaṃkhakā śabda(4)le saṃpūrṇa devatākana harṣa garāi vaikuṃṭhamā jānā nimitta pachiviṣe śreṣta bhayākā garrudamā(5) savāra hudā bhayā || 26 ||

iti aṣtama caturtha samāptaṃ || 4 || śubhaṃm ||    || ۞||۞ (exp. 85t10–85b5)

«Sub–colophons:»

iti śrībhāgavate mahāpurāṇe aṣṭamaskandhe macaṃtarānuvarṇane gaje(b1)ndropākhyāne dvit iyodhyāya || 2 || (exp. 71t7–71b1)

iti śrībhāgavate mahāpurāṇe aṣṭamaskaṃdhe gajendramoṅkṣaṇaṃnāma tṛtiyodhyāyaḥ || 3 ||(exp. 81t6)

Colophon

Microfilm Details

Reel No. A 1125/6d

Date of Filming 12-08-1986

Exposures 87

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 61b–85

Catalogued by JM/KT

Date 03-07-2006

Bibliography