A 1118-56 Viṣṇusahasranāmastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1118/56
Title: Viṣṇusahasranāmastotra
Dimensions: 18.3 x 11.5 cm x 23 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/2259
Remarks:


Reel No. A 1118/56

Inventory No. 106349

Title Viṣṇusahasranāmastotra

Remarks This text is ascribed to "Mahābhārata"

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.3 x 11.5 cm

Binding Hole(s)

Folios 23

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation "vi." and in the upper right-hand margin under the word "rāmaḥ"

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/2259

Manuscript Features

On the front cover-leaf is written:

     "naṃ" 26
"viṣṇusahasranāma" 

Excerpts

«Beginning»

śrīṛāmacaṃdrāya namaḥ ||

oṃ

yasya smaraṇamātreṇa janmasaṃsārabaṃdhanāt

vimucyate namas tasmai viṣṇave prabhaviṣṇave || 1 ||

namas samastabhūtānām ādibhūtāya bhūbhṛte

anekarūparūpāya viṣṇave prabhaviṣṇave || 2 ||

vaiśaṃpāyana uvāca ||

śrutvā dharmān aśeṣeṇa pāvanāi ca sarvaśaḥ ||

yudhiṣṭhiraḥ śāṃtanavaṃ punar evābhyabhāṣataḥ 3 (fol. 1v1–7)


«End»

paṭhen nāmasahasraṃ tu gavāṃ koṭiphalaṃ labhet ||

śivālaye pahe(!) nityaṃ tulasīvanasaṃsthitaḥ || 62 ||

nanro muktim apāpnoti(!) cakrapāṇer vaco yathā ||

bramhahatyādikaṃ pāpaṃ sarvapāpaṃ vinaśyati || 63 || (fol. 23v2–5)


«Colophon»

iti śrīmahābhārate satasahasraaṃhitāyāṃ vaiyāśikyāṃ śāṃtiparvaṇi uttamānuśāsane dānadharmottareṣu śrīviṣnor nāmasahasraṃ saṃpūrṇam śrīharaye namaḥ (fol. 23v5–7)

Microfilm Details

Reel No. A 1118/56

Date of Filming 27-07-1986

Exposures 26

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by DS

Date 15-07-2013

Bibliography