A 1118-10(1) Ṛṇamocakamaṅgalastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1118/10
Title: Ṛṇamocakamaṅgalastotra
Dimensions: 10.4 x 7.7 cm x 6 folios
Material: lithograph
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/2211
Remarks:



Reel No. A 1118/10 (1)

Inventory No. 100900

MTM Title Ṛṇamocakamaṅgalastotra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanāgari

Material paper

State complete

Size 10.4 x 7.7 cm

Binding Hole(s)

Folios 3

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation maṃ. and in the lower right-hind margin

Scribe

Date of Copying ŚŚ 1786

Place of Copying Muṃbaī

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/2211

Manuscript Features

There is one unidentified illustration on exp. 3t.

In the front and back cover leafs of the first text is written respectively:

atha ṛṇamocakamaṃgalastotra prā.  and iti ṛṇamocakamaṃ‥lastotraṃ sa'.'

This MTM contains the following texts:

1. Ṛṇamocakamaṅgalastotra

2. Maṅgalagrahaviniyogādi

Excerpts

«Beginning»

śrīgaṇeśāya namaḥ || ||

atha ṛṇamocakamaṃgalastotraṃ likhyate ||

maṃgalo bhūmīputraś ca ṛṇahartā dhanapradaḥ

sthirāsano mahākāyaḥ sarvakāmavirodhakaḥ(!) 1

lohito lohitākṣaś ca sāmagānāṃ kṛpākaraḥ

dharātmajaḥ kujo bhaumo bhūtido bhūminaṃdanaḥ || 2

aṃgārako yamaś caiva sarvarogāpahārakaḥ

vṛṣṭikartāpahartā ca sarvakāmaphalapradaḥ 3

etāni kujanāmāni niṭyaṃ yaḥ śraddhayā paṭhet

ṛṇaṃ na jāyate tasya dhanaṃ śīghram avāpnuyāt 4 (fol. 2r1–2v4)


«End»

viriṃciśū(!)kraviṣṇūnāṃ manuṣyāṇāṃ tu kā kathā

tena tvaṃ sarvasatvena graharājo mahābalaḥ 10

putrān dehi dhanaṃ dehi tvām asmi śraṇaṃ gataḥ

ṛṇadāridryaduḥkhena śtrūṇāṃ ca bhayāt tataḥ 11

ebhir dvādaśabhiḥ ślokair yas tuveti dharāsutam

mahatīṃ śriyam āpnoti †tdyaparo† dhanado yuvā 12 || || (fol. 3v2–4r2)


«Colophon»

iti śrīskandapurāṇe bhārgarvaprokṭaṃ ṛṇamocakamaṃgalastotraṃ saṃpūrṇam || śrīmaṃgalaprasan heṃ, stotra, muṃbaīṃta, vāpuharaśeṭa, devalekara, pāṇīṃ, āpalyā, liphogrāphīchā. chā. śake 1786 (fol. 4r2–6)

Microfilm Details

Reel No. A 1118/10

Date of Filming 24-07-1986

Exposures 9

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by DS

Date 14-06-2013

Bibliography