A 1116-52 Gajendramokṣa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1116/52
Title: Gajendramokṣa
Dimensions: 19.5 x 12.9 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 6/2122
Remarks:


Reel No. A 1116-52 Inventory No. 93787

Title Gajendramokṣa

Remarks assigned to the Mahābhārata Śāntiparvan

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.5 x 12.9 cm

Folios 29

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation ga. mo. and in the lower right-hand margin on the verso.

Place of Deposit NAK

Accession No. 6/2122

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

janamejaya uvāca ||

kiṃ japan mucyate pāpāt kiṃ japan sukham aśnute ||

duḥsvapnanāśanaṃ sarvaṃ śrotum ichā(!)mi mānada || 1 ||

vaiśaṃpāyana uvāca ||

purā ya(!) dharmarājena pṛṣṭo vai svapitāmahaḥ ||

bhīṣmo vai vrajināṃ(!) śreṣṭhas taś cāhaṃ kathayāmi te || 2 || (fol. 1v1–7)

End

eko pi kṛṣṇasya kṛtaḥ praṇāmo

daśāśvamedhāvabhṛthena tulyaḥ ||

daśāśvamedhī punareti janma

kṛṣṇapraṇāmī na punarbhavāya || 44 ||

sarvaratnamayo meruḥ sarvatejomayaṃ nabhaḥ ||

sarvatīrthamayī gaṃgā sarvadevamayo hariḥ || 45 ||

ākāśāt patitaṃ toyaṃ yathā gacha(!)ti sāgaraṃ ||

sarvadevanamaskāraṃ keśavaṃ pratigacha(!)ti || 146 || (fol. 28v7–29v1)

Colophon

iti śrīśāṃtiparvaṇi mokṣadharme gajeṃdramokṣasamāptaḥ || ❁ || ❁ || ❁ || ❁ || (fol. 29v2–3)

Microfilm Details

Reel No. A 1116/52

Date of Filming 21-07-1986

Exposures 32

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 27-12-2007

Bibliography