A 1114-31 Śivārcanacandrikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1114/31
Title: Śivārcanacandrikā
Dimensions: 39.2 x 14.7 cm x 68 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: NS 923
Acc No.: NAK 6/1851
Remarks:

Reel No. A 1114/31

Inventory No. 102832

Title Śivārcanacandrikā

Remarks

Author Śrīnivāsa Bhaṭṭa

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 39.2 x 14.7 cm

Binding Hole

Folios 68

Lines per Folio 12

Foliation

Date of Copying SAM (ŚS)1725, (NS) 923

Place of Deposit NAK

Accession No. 6/1851

Manuscript Features

Excerpts

Beginning

śrīyai deavaṃ paritaḥ sarvvadevebhyo namaḥ iti saṃpūjya lokeśārccanādisarvvaṃ kuryāt || tathā varṇaṃ lakṣaṃ japen maṃtraṃ taddaśāṃśaṃ hunettataḥ || ājyāktaiḥ kamalaiḥ pūrṇaḥ || śābharmmantravittamaḥ tarppaṇaṃ svābhiṣekaṃ ca kuryyād brāhmaṇabhojanaṃ || evaṃ siddham anuḥ samyak sādhayed iṣṭham ātmanaḥ ||

saṃmohiṇiprasūnaiś ca tarppaṇaṃ sarvvakāmadaṃ
saṃmohinī vijayā ||

tathā pūrvvamanuḥ sopi hṛṣīkeśasya siddhidaḥ ||
sthāne hṛṣīkeśa iti ṛṣir arjjana īritaḥ ||
chandonuṣṭhudevatā (!) ca hṛṣīkeśaḥ samīritaḥ ||
aṃgāni mārabījena dhyānapūjādipūrvvavat ||
sārasaṃgrahe || (fol. 1r1–3)

Extracts

atha vakṣye samāsena narasiṃhamanoḥ śubhaṃ ||
vidhānaṃ sajapadhyānaṃ pūjāto mokṣadāyakaṃ || (fol. 1v9)

atha lakṣmīnṛsiṃhasya vidhānam abhidhīyate ||
sarvvāpattārakaṃ divyaṃ sarvvābhiṣṭaphalapradaṃ (!) || (fol. 8r6–7)

atha vīranṛsiṃhasya manuḥ saṃprocyatedhunā || (fol. 9v1)

atha rāmamanumvakṣe (!) aṣṭānvaiṣṇāvataṃtrake ||
tatrādau māṃ ||    || (fol 10r5)

athaikākṣaram ārabhya sarvvamaṃtrā uddhriyaṃte ||    ||
tatra śrīskadayāmale (!) || (fol. 11v8)

atha śrīsārasaṃha (!) ||

śrīgopālamanu (!) vakṣye sarvvasaṃpatpradāyakaṃ ||
grahacauraviṣarighnaṃ vyādhidāridyanāśanaṃ || (fol. 20v7–8)

atho (!) vadāmi kṛṣṭā (!) maṃtraratnaṃ sugopitaṃ ||
trailokyakhyātasāmarthyaṃ nāradādyair upāsitaṃ || (fol. 27v1–2)

śrīsārasaṃgrahe ||

atha kāmyāni karmmāṇI vakṣyaṃte maṃtrayo dvayoḥ ||
devakītanayaṃ kṛṣṇaṃ tadānī (!) jātam adbhutaṃ || (fol. 32r7)

atha maṃtravaraṃ vakṣye mukuṃdasya jagatpateḥ ||
sarvvavaśyakaraṃ lokavaśyadaṃ kīrttipuṣṭidaṃ || (37v7–8)

śrīsārasaṃgrahe ||

atha gopālamaṃtrāṇāṃ vakṣye śreṣṭhatamamanuṃ
kathitā śrīpradaṃ vaśyamohanādikaraṃ paraṃ || (48r10–48v1)

atha saṃtānagopālamaṃtraṃ vacmi sutrapradaṃ (!) ||
devakīsutaśabdānteti samīrayet || (fol. 51v2)

tathā sārasaṃgrahe ||

atha samyakya (!) pravakṣyāmi praṇavākhyaṃ mahāmanuṃ ||
pāpaigha (!) dhvaṃsanaṃ nānā kāmaklpamahīruhaṃ || (55v6)

devy ūvāca (!) ||

deva deva mahādeva devāribalaṃsudana (!) |
devavarddhanadeveṃdraṃ vyaditenduśikhāmaṇe ||

pṛche (!) bhavaṃtaṃ bhagvañkārttavīryyasya bhūpateḥ ||
mahātmyaṃ (!) maṃtrarājasya vistereṇa (!) bravītu (!) me

kārttavīryyamano deva vidhānaṃ vaktum arhasi ||    || (fol. 56v3–4)

kārttavīryyasya maṃtrāṇāṃ prayogo likhyatedhunā ||
hitāya maṃtriṇā homaḥ sarvvakāmārthasiddhaye || (fol. 60v8)

mahāvīryyamanur nāma kārttavīryyasya vakṣyate ||
samaraṇād api naśyaṃti tasya caurakulādayaḥ || (62r8–9)

athaitad yaṃtraracanāprakāraḥ || (fol. 63v3–4)

atha dīpadānaprayogaḥ || (fol. 67v4)

End

hruṃ kruṃ iti maṃdīyaṃ (!) (maṃtradīpaṃ)? gṛhāṇa amukaṃ rakṣa 2 duṣṭān nāśaya2 pātaya2 ghātaya2 śatrūn jahi2 hrī oṃ phreṃ klīṃ ī svāhā ||

anena dīpavaryyeṇa paścimābhimukhana (!) māṃ rakṣa2 devadattavaraṃ pradānāya hāṃ hīṃ hrīṃ oṃ klīṃ brīṃ svāhā |
imaṃ maṃtraṃ jpitvā tajjalaṃ bhūmau nikṣipya paścimābhimukho bhūtvā kṛtāṃjaliḥ oṃ svāhā | iti kṛjjapitvā oṃ āṃ hrīṃ prīṃ brīṃ svāhā kroḍe | iti maṃtraṃ sa-srā-vṛtti (!) japitvā devāya japa (!) samarpya stutvā prasādaye (!) yitthaṃ (!) pratyahaṃ | yāvat ghṛtasamāptir yāvat kāryyasiddhis tāvat kuryyād iti dīpadānavidhiḥ ||    || tato yāvad dīpas tiṣṭhati tāvat pratyahaṃ tasmiṃ yaṃtre devaṃ pūjayet dīpanirvvāṇadeva (!) visarjayed iti ||

suṃdarācāryyaśiṣyeṇa śrīnivāsena dhīmatā |
praṇītāyāṃ gato hy ekacatvāriṃśaprakāśakaḥ ||    || (fol. 68r1–5)

Sub-colophons

iti śrī śrīnivāsabhaṭṭaviracitāyāṃ śrīśivārcanacaṃdrikāyāṃ paṃcatriṃśas taraṃgaḥ || (fol. 11r4)

iti śrīnivāsabhaṭṭaviracitāyāṃ śrīśivārccanacaṃdrikāyāṃ ṣaḍtriṃśatprakāśāḥ ||    || (fol. 20v7)

iti śrīśivārccanacandrikāyāṃ praṇitā (!) śrīri (!) saptatriṃśaḥ prakāśaḥ ||    || (fol. 32r6–7)

iti śrīśivārccanacaṃdrikāyām ekonacatvāriṃśaḥ prakāśaḥ || (fol. 56v2)

Colophon

iti śrīśivārccanacaṃdrikāyāṃ ekacatvāriṃśaḥ prakāśaḥ ||    ||

iti śrīvaiṣṇavaprakaraṇaṃ samāptaṃ ||    ||
śrīsaṃbhave (!) namaḥ ||    ||
śākesaṃ1725 nepalāsaṃ923 vaiśāṣaśudi15 roja dina śubha (!) (fol. 68r5–6)

Microfilm Details

Reel No. A 1114/31

Date of Filming 08-07-1986

Exposures 72

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 07-08-2005