A 1114-28(6) Ānandalaharīstotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1114/28
Title: Ānandalaharīstotra
Dimensions: 32.5 x 22.2 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit; Newari
Subjects: Stotra
Date:
Acc No.: NAK 6/1539
Remarks:

Reel No. A 1114/28g

MTM Inventory No. 103349

Title Ānandalaharīstotra

Remarks Stotrasaṅgraha

Author

Subject Stotra

Language Sanskrit, Nepali, Hindi, Newari

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 32.5 x 22.2 cm

Binding Hole

Folios 12

Lines per Folio 17–32

Foliation

Place of Deposit NAK

Accession No. 6/1539g

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīparamadevatāyai namaḥ ||

śrūgurubhyo namaḥ ||

caturbhuje candrakalāvataṃse
kuconmate kuṃkumarāgaśoṇeḥ ||
purṇekṣu (!) pāśākuśa (!) paṃcavāṇā
haste namaste jagadekamātaḥ || 1 ||

śivaśaktyā yukto bhavati bhaktaḥ prabhavituṃ
na ced evaṃ devo na khalu kuśalaspanditum api ||
atas tvām ārādhyaṃ harihara viriṃcyādir api
praṇaṃntu stotuṃ vā katham akṛtapuṇya (!) prabhavati || 1 ||

gohmaṃ purukha śaktina saṃjukta julaṅāva thohma śiva dhāya ||
thohmaṃ punye thuti yāya maphatasāḥ īndrādidevasenaṃ maphuvaḥ thva che gathiḥ viṣṇuḥ māhādevaḥ brahmāḥ adina sevā yāṅāva tayāhmaṃḥ gohma purukhaḥ śaktina hīna julaḥ punya mayātahmana chi stuti namaskāra yāyaṃ maphuvaḥ ||
bhāvārthaḥ || gohma purukha śaktina saṃjuktaḥ majulaḥ thvahmaṃ che cha pūjāsa adhikāra madu || 1 || (fol. 10v1–9)

Extracts

tava svādhisthāne hutavaham adhiṣṭhāya niyataṃ
tamīḍe saṃvartte janani mahatitāc (!) ca samayā (!) |
yadā loke loko dahati mahati krodhakalile
dayārddrā yā dṛṣṭIḥ śiśiram ūpacāraṃ (!) racayati 39

chalapolasena adhiṣṭita yāṅā svādhiṣthānacakrasa jihala padmasa agni cona savanteśvara nāma thva namaskāra dāha yāyīvaḥ | sṛṣṭI yāya tesatunuṃ dayāna pyāka śikhāna śira upacāra yāyīva | pūjāyā kramaḥ nhapāthe maṇipura nāma śāṃbhavasa viparita nāma 39 (fol. 19r13–19)

End

thavādhāre mūle saha samayayā lāsyaparayāḥ (!)
tavātmānaṃ vande navarasamahāntā uvanaṃ (!)
uvābhyām etābhyām ubhayavidhim uddiśya dayayā
sa nāthābhyāṃ jajujanakajananīm (!) ajjagadidaṃ || 41 ||

chalapola meva adhiṣṭāna yāṅā pahala mūlādhāra padmasaḥ samayā śakti nṛtya sarasa juyāva coṅa śaktina sahita navātmā namaskāraṃ yāṅā gathiṃ navarasasa ucita yāṅāva nṛtya pyākhana lhuyāva bijyāka.
thvate na nihmaṃsena nāṭeśvara nāṭeśvarī juyāva māma babu nāma juyāva coṅa strīpuruṣaprakāraṇa coṅa juyāva māma babu mayena jagatsaṃsāra jāyalapala | nehmaṃ lhāyā nimittina netā prakāra julāḥ sacetanaḥ sthāvara jagamaḥ sthula sūkṣmarūpa gulichedayā thvati dayāna sayuktahmaṃ chalapola mevahmaṃ makhuḥ thvayā artha yallī gākasaghāmbaka sarvvaśobhagāḍkayatta | (?)mā sarvvadhātrī vedāntasa lhāla śakti va śakti thukha u vastuḥḥ kāva kapāsava abheda the luvanu stuva varṇaja abheda the brahma va ātmā va coṅa theṃ thva to theḥ śiva śakti netā rūpa juyāva saṃsāra sṛṣṭī yāṅā bijyātaḥ 41 (fol. 19r26–19v11)

Colophon

iti śrīmatsaṃkarācāryavilacitam (!) ānandalaharīstotrasamāptaḥ (!)
śuddho vā aśuddho vā mama doṣa na diyete (!)
dhanabhājuna liṣītam idaṃ (fol. 19v11–12)

Microfilm Details

Reel No. A 1114/28g

Date of Filming 08-07-1986

Exposures 27

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 01-08-2005