A 1111-19(2) Sundarīmahimna(ḥstotra)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1111/19
Title: Sundarīmahimna[ḥstotra]
Dimensions: 23.8 x 12.5 cm x 75 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1917
Acc No.: NAK 6/770
Remarks:

Reel No. A 1111-19(2)

Inventory No. 97736

Title Sundarīmahimnaḥ and #Sundarīmahimnaḥiṭīkā

Remarks In the preliminary list of MS the title was given as Sundarῑmahimna[ḥstotra]

Author Durvāsā

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 23.8 x 12.5 cm

Binding Hole

Folios 28

Lines per Folio 11–12

Foliation figures in the upper left-hand and lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 6/770b

Manuscript Features

Excerpts

Beginning of the root text

śrīmātas tripure parātparatare devi trilokīmahā.-
sauṃdaryyārṇavamaṃthanodbhavasudhāprācuryyavarṇo(7)jvalaṃ (!) ||
udyadbhānusahasranūtanajapāpuṣpaprabhaṃ te vapuḥ
svānte me sphu[[ra]]tu trilokanilayaṃ jyotirmayaṃ vāṅmayam || 1 || (fol. 2r6–7)

Beginning of the commentary

śrīgaṇeśāya namaḥ ||

śrīśrīvidyānandanāthāṃghriyugmaṃ smṛtvā
svāṃ(na)dhvāṃtabhānuprabhāvaṃ ||
sarvotkṛṣṭaṃ krodhabhaṭṭārakoktaṃ (!)
stotraṃ. śrīmatsundarīśrīma(2)himnaḥ || 1 ||

pūrvaṃ kaiścid (!) vyāvṛtaṃ neti bhīto
gūḍhārthatvā kalpabuddhis tathāpi. ||
śiṣṭair iṣtair īhīto (!) haṃ (guruktyā)
nityānaṃdaḥ sāratevyā (!) karomi || 2 || (1v1–2)

End of the root text

durvāsasāviditatatva (!) munīśvareṇa
vidyā kalā yuvatimanmathamūrtin etat ||
stotraṃ vidhāya ru(6)ciraṃ tripurāṃbikāyā
vedāgamoktapaṭalair viditaikamūrtte (!) || 55 ||

sadasadanugrahanigrahagṛhīta(7)munivigraho bhagavān ||
sarvāsām upaniṣadāṃ durvāsā jayati deśikaḥ prathamaḥ || 56 ||    ||    || (fol. 28r5–7)

End of the commentary text

sttām (!) asatāṃ cānugrahanigrahārthaṃ (10) gṛhīto munivigraho yena bhagavān mahānubhāvaḥ sarvāsāṃ caturvedoktānāṃ upaniṣattvanirūpakāṇāṃ (!) jayati sarvotkarṣeṇa viharati deśikaḥ prathamaḥ ādyaḥ ācāryyaḥ || 56 (fol. 28r9–10)

Colophon of the root text

iti durvāsāviracitaṃ śrīsuṃdarīmahimnaṃṭikā (!) samāptaṃ (!) saṃpūrṇam (!) ||    || (fol. 28v3)

Colophon of the commentary

iti traipuraṃ śrīmahimnaṃ guruktyā (!) vyākṛtaṃ prītaye siddhaye ca || satāṃ sādhakānāṃ suvidhaiḥ sudhīraiś ca ciraṃ lo(2)kanīyaṃ hṛdādiniścayene (!) || 1 ||    ||    ||    ||    ||    || (3) ||    || (28v1–3)

Microfilm Details

Reel No. A 1111/19b

Date of Filming 25-06-1986

Exposures 79

Used Copy Kathmandu

Type of Film positive

Remarks the text is on exps. 49t–78t

Catalogued by RK

Date 27-07-2006