A 1107-12 Śāṅkarī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1107/12
Title: Paribhāṣenduśekhara
Dimensions: 30 x 12.5 cm x 22 folios
Material: lithograph
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: VS 1946
Acc No.: NAK 6/1828
Remarks:


Reel No. A 1107/12

Inventory No. 107550

Title Śāṅkarī

Remarks a commentary on Nāgeśa Bhaṭṭa's Paribhāṣenduśekhara

Author

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian loose paper

State incomplete

Size 30.0 x 12.2 cm

Binding Hole(s)

Folios 22

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śāṃkarī and in the lower right-hand margin under the word rāma

Scribe

Date of Copying VS 1946

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/1828

Manuscript Features

The available folios are: 15–18, 17, 18, 19–34

Fol. 34v is the last cover-leaf of the manuscript. In this page beautiful flowers are drawn and there is an advertisement of a book seller of Banaras.


Excerpts

Beginning

pratyayaṃtatvenādoṣāt | bhāṣyepīdam evodāharaṇaṃ draṣṭavyaṃ | yady api bhāṣye daṃḍī vāgmīty evopāttaṃ tathāpi tadupalakṣaṇatayaiva vyākhyeyaṃ | anyathā tatra sau ceti dīrghasya satvena niyamasyānupayuktatvena ca tadasaṃgatiḥ spaṣṭaiveti dik | | aṃgād iti pare iti || pare ity anenāruciḥ sūcitā | tadbījaṃ tu vibhāṣeṭa ity atrārthavata eṣa ṣīdhvamaḥ saṃbhavo nānarthakasyety aṃgādity asyānarthakatvarūpaṃ | tatra hīṭa iti na ṣīdhvam viśeṣaṇam asaṃbhavāt | (fol. 15v1–4)


End

ata eva sanyaṅor ity atra sannaṃtasyoddeśyatvepi ūrṇunaviṣatīty atra nuśabdasyaiva dvitvarūpakāryitveneso dvitvanimittatvaṃ siddhyati | tvaduktarūtyā ṣaṣṭhyaṃtasya kāryitayā tadghaṭakasyeso nimittatvābhāve dvirvacanecītyetad apravṛttau tadasaṃgatir ity alaṃkṛtabuddhinā || (fol. 33v1–3)


Colophon

iti śrīparibhāṣeṃduśekharasya śāṃkarīṭīkā samāptā || miti jeṣṭha śuddha 1 guru vāsare samvat 1946 || || (fol. 33v3)

Microfilm Details

Reel No. A 1107/12

Date of Filming 11-06-1986

Exposures 24

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 15-09-2011

Bibliography