A 1105-2 Vratārka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1105/2
Title: Vratārka
Dimensions: 24.8 x 9.2 cm x 306 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: VS 1904
Acc No.: NAK 6/663
Remarks:


Reel No. A 1105/2

Inventory No. 106666

Title Vratārka

Remarks

Author Śaṅkara Bhaṭṭa

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian loose paper

State incomplete

Size 24.8 x 9.2 cm

Binding Hole(s)

Folios 306

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation vr. rka. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying VS 1904

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/663

Manuscript Features

The available folios are: 115–148, 150–395 and 397–422.

Excerpts

Beginning

ya°° || paṃcāmṛtaṃ || kṛṣṇāya snānaṃ || pītavāsine vastraṃ°° || yajñapriyāya°° yajñopavītaṃ || sarveśvarāya°° || gaṃdhaṃ || adhokṣa[[jāya akṣatān kamalāpriyāya puṣpāṇi tulasīdalasamarpaṇakṛṣṇāya viṣṇave haraye śeṣaśāyine goviṃdāya garuḍadhvajāya dāmodarāya hṛṣi(!)keśāya padmanābhāya upendrāya

sansārārṇavamagnānāṃ na[rā]ṇāṃ pāpakarmaṇāṃ |

iha mokṣa]]phalāvāptiṃ kuruṣva puruṣottama ||

dorakaṃ baṃdhanaṃ pārijātāpahārakāya°° || vanaspatīti dhūpaṃ°° || jñānapradīpāya dīpaṃ°° || (fol. 115r1–2)


End

malamāsavrataṃ paścād vāsarasya vratāny atha ||

ravivāravrataṃ cādāv āsādityavrataṃ tataḥ ||

somavāravrataṃ paścād bhaumavāravrataṃ tataḥ ||

saṃkrāṃter atha kathyaṃte vratāni vividhāni ca ||

udyāpanan tataḥ proktaṃ ghṛtena snapanaṃ tataḥ ||

lakṣavarttividhiṃ paścād agastyārghavidhis tataḥ ||

aśvatthasya vidhiḥ prokto liṃgasyodyāpanaṃ tataḥ ||

tula⟨ḥ⟩syās tu vivāhaś ca itya(!)vaṃ kathitaḥ kramaḥ ||

sanirṇayāni yānīha kathitāni vratāni tu ||

teṣāṃ drutāptaye bhaṭṭaśaṃkaronukramaṃ vyadhāt || || (fol. 422r2–6)


Colophon

iti vratārkaṃ samāptam || śubham bhūyāt || śrī samvat 1904 sāla miti bhādra vadi 8 gurau liṣi(!)tam || || || || (fol. 422r6–7)

Microfilm Details

Reel No. A 1105/2

Date of Filming 09-06-1986

Exposures 316

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 19-08-2011

Bibliography