A 1103-4(7) (Paribhāṣenduśekhara)(?)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1103/4
Title: [Paribhāṣenduśekhara](?)
Dimensions: 25.5 x 11.3 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 6/1717
Remarks:

Reel No. A 1103-4

Title *Paribhāṣā

Author: Pāṇini

Subject Vyākaraṇa

Language Sanskrit


Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.5 x 11.3 cm

Binding Hole

Folios 2

Lines per Folio 10-11

Foliation numerals in the upper left and lower right margins of the verso

Date of Copying

Place of Deposit NAK

Accession No. 6-1717

Manuscript Features

The manuscript contains 8 texts:

Excerpts

Beginning

///n, ṣāṣṭhīstha vyatyayo bahulaṃ , sarve vidhayaḥ chaṃdasi vikalpaṃte 24

yasmāt pratyayavidhiḥ, pratyayagrahaṇe yasmād vihitas tadās tadaṃtasya grahaṇam, 25 strīpratyaye cānupasarjanena 26 saptiṅaṃtaṃ padaṃ, saṃjñāvidhau pratyayagrahaṇe tadaṃtagrahanaṃ(!) nāsti 27 yuvā khalati, prātipadikagrahaṇe liṅgaviśiṣṭasyāpi grahaṇaṃ 28 vibhaktau laṅgaviśiṣṭāgrahaṇaṃ 29 āk〈〈ā〉〉aḍārād ekā saṃjñā, arddhaṃ napuṃsakaṃ, sūtre liṃgavacanam ataṃtram, nañivayuktam anyasadṛśādhikaraṇe tathā hy arthagatiḥ 31 (fol. 2r1-4)

End

gaṇakāryam anityaṃ, yathoddeśaṃ saṃjñāparibhāṣam kāryakālaṃ saṃjñāparibhāṣaṃ , arthavaśād vibhaktivipariṇāmaḥ yogavibhād iṣṭasiddhiḥ paryāyaśabdānāṃ lāghavagauravo na vicāryate vyavasthitavibhāṣayāpi kāryāṇi kriyaṃte, anirdiṣṭāḥ(!) pratyayāḥ svārthe bhavaṃti, jñāpakasiddhaṃ na sarvatra yugapadā(!)dhikaraṇe dvaṃsvaḥ, pūrvaṃ dhātuu sādhanena prayujyate paścād upasargeṇa, pūrvaṃ dhātuḥ upasargeṇa yujyate paścāt sādhanena, samāsakṛ[[tta]]ddhiteṣu/// rūpyabhinnārūpāvyabhicāraṃ, (fol. 3v8-11)

Colophon

iti śrīpāṇinyācāryapraṇitāḥ paribhāṣā(!) samāptāḥ || (fol. 3v11)

Microfilm Details

Reel No. A 1103/4

Date of Filming 04-06-1986

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by Aish

Date 23-03-2004