A 1102-4 Pretamañjarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1102/4
Title: Pretamañjarī
Dimensions: 21.8 x 9.2 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/1841
Remarks:


Reel No. A 1102-4 Inventory No. 100117

Title Pretamañjarī

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged

Size 21.8 x 9.2 cm

Folios 4

Lines per Folio 7

Foliation X

Date of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 6-1841

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

atha pretamaṃjari(!) liṣyate(!) ||

aṃnapātram ābriddhīḥ sarvasādhārṇaviroṣateḥ(!) ||

tilājyachīram(!)adhvadir miśrītaṃ(!) piṃḍam iṣyateḥ(!) ||

kapilābhaṃ suvṛttaṃ pāyasādisubhānnajaṃḥ(!) ||

aṃjali(!) prathamaṃ dadyā(!) kālajñānaṃ tathāsanaṃ

tatrāvanejane caiva piṃḍadānaṃ tu purakāṃga(!) ||

nāmagotra(!) samuccārjya(!) puna(!) pratyavanena(!) caḥ(!) ||

dadyāḥ(!) toya(!) tathā gaṃdhapuṣpadhūpai(!) ca dipakaṃ(!) ||

urṇā(!)antubalīṃ(!) caiva toyapātrāṇi caiva hi ||

caturdaśāṃgaṃ saṃjuktaṃ(!) pretapīṃḍadasāhniikaṃḥ(!)

tad yāthāḥ(!) ||

prathamehni snānaṃ vīdhāya(!)||(fol. 1v1-7)

End

gaurasarṣa(!)kalkena sira(!) prakṣālyaḥ(!) māṣacurṇena(!) vā evaṃ snātvāḥ(!) || anyavāsoparidhāyya || gosuvarṇādipaṃcaratnaṃ dadhī(!) durvā(!)gorocanā gaurasarṣapaṃ ca kavya(!) brāhmaṇa(!) prachipya(!) śrīphalajavāmaṃgaladravyaparsanaṃ(!) kurjyā(!) jalam (āgiṃ ca) smṛ(!) viprasudhya(!) snātvā || vīsudhyanasahenaḥ(!) || || || (fol. 3r6-4v3)

Microfilm Details

Reel No. A 1102/4

Date of Filming 30-05-086

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks The third exposure is filmed double.

Catalogued by Aish

Date 20-01-2004

Bibliography