A 1102-1 (Prāṇāhuti)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1102/1
Title: [Prāṇāhuti]
Dimensions: 60 x 19.2 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/736
Remarks:


Reel No. A 1102-1 Inventory No. 99804

Title Prāṇāhuti

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Incomplete and damaged

Size 60 x 19.2 cm

Folios 2

Lines per Folio 11

Foliation X

Date of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 6-736

Used for edition no/yes

Manuscript Features

The last folio is illegible.

Excerpts

«Text:»

svasti śrīgaṇeśāyan nama(!) || ||

brahmārpaṇam brahmahavi(!) brahmāgnau brahmaṇāhutaṃ

brahmaiva tena gaṃtavyaṃ brahmakarmasamādhīnāḥ(!) ||

annaṃ brahmā rakṣe(!) vīṣṇu(!) bhūtā(!) deva(!) maheśvaraḥ

yetrete(!) pañcabhūātmā(!)pākyā(!) doṣo na diyente(!) || 2 ||

sarṣarā(!)ṣaṇḍakāttyāni(!) dadhikṣīraphalānī(!) ca

āharaṃ(!) sarvadevānām naivedyaṃ paramesvara || 3 ||

oṃ bhūpataye svāhā bhavana(!)pataye svāhā bhūtānāṃm(!) pataye svāhā

bhūpati(!) brahma bhavanapati(!) vīṣṇu(!) bhūtānām pati(!) maheśvara(!) || 4 || tadviṣṇoḥ antaścareṣu bhūteṣu gayā[[nā]]m(!) (vīṣṭemūṣatin) yanatin mo(!) ṭhaṃkāraṃ(!) āpajoti(!) amṛtam || 5 ||

pākaṣadhiḥ(!) oṃ prāṇāye(!) svāhā pānāye(!) svāhā vyānāye(!) svāhā sapnāye(!) svāhā, ūdanāye(!) svāhā || 6 || amṛtapito(!) nāmāsi

svānau dau(!) syāmasabalau vaivavatakulodbhabau(!)

tābhyāṃ piṇḍa(!) prapekṣāmi(!) syātā syātāvaduṅmukau(!)

īti(!) svābhyāṃ nam(!) || 7 ||

aṃguṣṭamātraṃ puruṣaṃ ttam aṃgūṣṭaś(!) ca śrīmā(!) śrīttam(!)

īśe sarvasya jagataṃ prabhūṣitenāpi viśvam || 8 ||

grāsāsina(!) ||

sarajyāti(!) sukanyā ca īndrāvanam(!)aścīnau(!)

bhojānānti(!) mare(!) yeṣtu(!) cakṣu(!) taso(!) na hiyente(!) || 9 ||

agastyo bhyemasenasya(!) gajasaurihutāsana(!)

yet(!) smaraṇamātreṇa māṣānān(!) jirṇa(!) jāyente(!) || 1 ||

agnir āpaś ca vāyuś ca somasūryau prajāpati(!)

ṣaḍ(!) ītye(!)yajati kṛti(!) brahamasutrañ ca dakṣiṇe || 1 ||

uttiṣṭaṃ(!) sarvadevānāṃ brahma vīṣṇu(!)mahesvara(!)

malamutra(!) kariṣyāmi āgyā(!) dehi vaṃsaṃdhare(!) || 2 ||

tuṃdhāri(!) sarvabhūtāni kṣemājuktañ(!) ca nitesa(!)

mṛti[[kā]] suci(!) kariṣyāmi āgyā(!) dehi vasuṃdhare || 3 ||

nārāyeṇa(!) vāyudevasye(!)parabrahmasamādhinām(!)

jalasuci(!) kariṣyāmi āgyā(!) dehi jaleśvara || 4 ||

manena(!) manasā suddham(!) ātmā suddhaṃ tvayā saha

yasyācamanaṃ kṛtvā brahmasutram(!) utāraīm(!) || 5 ||

adyehetyādi purvaka(!)sakalapapa(!)kṣeya(!)purvaka(!)sarvapāpakṣayerthaṃ(!) ca vīṣṇudeva(!) pṛttaye(!) sa ca gaṃgāpṛti(!) īha(!) sthāna(!)prāta snānaṃ saṃdhāprāsanaṃ(!) ahaṃ kariṣye kuruṣva || 1 ||

(fol. 1v1-7)

Microfilm Details

Reel No. A 1102/1

Date of Filming 30-05-086

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by Aish/ BNK

Date 16-01-2004

Bibliography