A 1101-17(5) (Śrīnivāsamallamaṇikarṇikādevīśrāddhavidhi)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1101/17
Title:
Dimensions: 13.3 x 5.8 cm x 29 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/1996
Remarks:

Reel No. A 1101-17

MTM Inventory No. New

Title [Śrīnivāsamallamaṇikarṇikādevīśrāddhavidhi]

Remarks This is the fifth part of a MTM which also contains the text the Kāmakalāśaktipūjāvidhi and others.

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 13.3 x 5.8 cm

Binding Hole

Folios 29

Lines per Folio 6

Foliation

Place of Deposit NAK

Accession No. 6/1996

Manuscript Features

This MS contains the following texts:

Excerpts

Beginning

❖ huṁ jaya guhyamahākāli kālarātri ta(2)pasvini ||
jayāseṣa mahāśakte, bhādrakā(3)li kapālini ||
jayeśvari mahākāli (4) guhyakāli kumārini ||
jayāseṣa mahā(5)mantrayantramudrādri pūjite ||
guyhaśvari (6) guhyamāya sarvvalokaikasākṣini || (exp. 29t1–6)

End

mānaogotrā asmat pitre śrī(6)nivāsa mallavarmmane ida sopaskaraṇānnaṃ ta(31b1)smai namaḥ svāhā || 3 ||
mānaogotrā mātri (2) śrīmaṇikarnnikādevyai idaṃ sopaskaraṇā(3)nnaṃ tasmai namaḥ svadhā || 3 ||

khaona, bhojana (4) thiyāo, javana laṃkha kāyāo, mantra palape (5) idam annaṃ havyaseṣaṃ devyutsṛṣṭaṃ rasānvitaṃ(6) aśāmi svargga kaivalyadharmmakāmārtha si(32t1)dhaye || anaprāsana yāya ||
oṃ prānāya(2) svāhā || nosiya || naya dhūnakāo bali(3)sa jā taya, laṃkha taya, aiṃ ucchiṣṭhabhairavā(4)ya namaḥ || aiṃ ucchiṣṭhācāṇḍālinyai nama ||(exps. 31t5–32t4)

Additionala notes

❖ sulāsi cakra śara śakti gadādi hastrāṃ (4)
bhāktyāṃ namāmi śirasā bhuvaneśvarintāṃ (1)
jā śrī svayaṃ bhagavati paramātamarūpi,
sṛ(2)ṣṭhisthiti pralaya viśvam ayātmadehā ||
saṃsā(3)ramohitamanā tarūṇī mamastai,
śrīmāṃ dadā(4) ⟪.⟫ tu mama vāṃcchita rājalakṣmī ||    ||

❖ oṃ vivāya gunasāyaṃ ca namostute,
oṃ śrīyi(5)svarī hūṁ phata svāhā ||    || (33t1)

❖ manonnetraṃ śivonnetraṃ śaktimannetra mārutaḥ | (2)
lakṣakoṭi japaṃnnityaṃ, kathaṃ siddhir vvarānanya || (exps. 32t5–33t2)

Microfilm Details

Reel No. A 1101/17e

Date of Filming 29-05-1986

Exposures 35

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 29t–32t

Catalogued by JM/KT

Date 02-03-2006