A 110-2 Guṇakāraṇḍavyūha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 110/2
Title: Guṇakāraṇḍavyūha
Dimensions: 38 x 10 cm x 335 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 3/285
Remarks:


Reel No. A 110-2

Inventory No.: 43140

Reel No.: A 110/2

Title Guṇakāraṇḍavyūha

Subject Bauddha Darśana

Language Sanskrit

Reference BSP 7.1, p. 131, no. 200 (3/285)

Manuscript Details

Script Newari

Material

State complete

Size 38.0 x 10.0 cm

Folios 335

Lines per Folio 5

Foliation letters in the middle of the left-hand margin under the word gaṇa and figures in the middle of the right-hand margin on the verso

Date of Copying SAM (NS) 1019

King

Place of Deposit NAK

Accession No. 3/285

Manuscript Features

There are three exposures of fols. 192v–193r.

There are two exposures of fols. 2v–4r, 9v–10r, 12v–13r, 32v–33r, 78v–89r, 179v–180r, 235v–236r, 257v–258r, 260v–261r, 269v–270r, 293v–294r, 312v–313r and 316v–317r.

Excerpts

Beginning

❖ oṃ namo ratnatrayāya || oṃ namaḥ samyaksaṃbuddhebhyaḥ ||

yaḥ śrīdhano mahābuddhaḥ sarvvalokādhipo jinaḥ ||

tan nāthaṃ śaraṇaṃ gatvā vakṣe lokeśasatkathāṃ ||

yā śrībhagavatī devī sarvvadharmmādhipeśvarī ||

tasyā bhaktiprasādena vakṣyāmi bodhisādhanaṃ ||

yena saṃpālitaṃ sarvaṃ traidhātukam idaṃ jagat ||

tasya lokeśvarasyāhaṃ vakṣe saddharmmasādhanaṃ ||

tad yathābhūt mahāsatvo jinaśrīrāja ātmavit ||

triratnaśaraṇaṃ gatvā yatir arhajjinātmajaḥ ||

ekasmin samaye sorhaṃ bodhimaṇḍe jināśrame ||

bodhicaryyāvrataṃ dhṛtvā jagadhite samāśrayet ||

tadā tatra mahābhijño jayaśrīr yatir ātmavit ||

saddharmma samupādeṣṭuṃ sabhāsane samāśrayet || (fol. 1v1–2r2)

End

bhavantu prāṇinaḥ sarve ārogyacirajivinaḥ |

sarve dravyasamāpannāḥ śrīmantā bhadracāriṇaḥ ||

rājā bhavatu dharmiṣṭho mantriṇo nīticāriṇaḥ ||

sarve lokā suvṛttiṣṭhā bhavantu dharmmasādhinaḥ |

mābhūt kaścid durācāraiś cauro duṣṭaṃ ca vaṃcakaḥ

daridro durbhagādīnā madamānābhigarvitaḥ |

sarvasatvāḥ samācārāḥ pariśuddhatrimaṇḍalāḥ |

svasvakulavratāraktāḥ pravara rantu jagadd hite ||

sarve bhadrāśrayāḥ santaḥ sambodhivratacāriṇaḥ |

triratnabhajanaṃ kṛtvā saṃcarantāṃ sadāśubhe ||

iti jayaśriyā khyātaṃ śrutvā sarvepi sādhikāḥ ||

evam abhicarati vijñāpya prātyanandat prabodhitāḥ || || (fol. 334r5–334v5)

Colophon

iti śrī jina śrī rājaparipṛṣṭha jayaśrīsambhāṣitaśrīmadāryyāvalokiteśvarasya guṇakāraṇḍavyūhamahāyāne sūtraṃ ratnarājaṃ dvāviṃśatitamaḥ prakaraṇaṃ samāptaṃ || ||

ye dharmmāhetuprabhavā hetus teṣāṃ tathāgataḥ jye vadat teṣāṃ ca yo nirodha evaṃ vādī mahāśravaṇaḥ || || śubham astu jagat || || samvat 1019 pauṣa kṛṣṇāṣṭamī || bhṛguvāre || thva ṣu coya siddha yakā jula || || (fol. 334v5–335r3)

Microfilm Details

Reel No. A 110/2

Exposures 361

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 12-02-2009

Bibliography