A 1093-2(3) Ātmasaṃvityupadeśa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1093/2
Title: Ātmasaṃvityupadeśa
Dimensions: 21 x 15.2 cm x 87 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 6/1946
Remarks: subject uncertain;

Reel No. A 1093-2

MTM Inventory No. 94602

Title Avadhūtagītā

Remarks Ātmasaṃvityupadeśa

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 21.0 x 15.2 cm

Binding Hole

Folios 14

Lines per Folio 14

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 6/1946c

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

oṃ asya śrī avadhūtagītāmālāmaṃtrasyātriṛṣiḥ śrīdattā(2)trayapramapuruṣatrayo devatā gāyatrīchaṃdo yenedaṃ pūritaṃ sarvam ātmane vātmanātmanīti (3) bījaṃ ||
jñānāmṛtaṃ samarasaṃ gaganopamoham iti śaktiḥ || kim arodasi mānasasa(4)rvasamam iti kīlakaṃ || svarūpanirvāṇamanāmayo (!) ham iti sarvāṃgavyāpakaṃ || yoga(5)mokṣasiddhyarthe dattagītājape viniyogaḥ ||    || (fol. 19v1–5)

End

viṃdati viṃdati nahi nahi yaṃtraṃ
chaṃdolakṣa(12)ṇa (!) nahi nahi taṃtra (!) ||
samarasamagno bhāvitapūtaḥ
pralapitatattvaṃ param avadhūtaḥ || 41 ||    || (fol. 32r11–12)

Colophon

iti śrī avadhūtagītāsūpanīṣatsu brahmavidyāṃ (!) yogaśāstre dattātreyasyātmasaṃvityupade(14)śo nāma saptamaḥ (!) prakaraṇam || 7 || ❁ ||

śrī3 oṃ namaḥ śivāya ||    ||

śubhaṃ bhūyāt (fol. 32r13–14)

Microfilm Details

Reel No. A 1093/2c

Date of Filming 02-04-1986

Exposures 97

Used Copy Kathmandu

Type of Film positive

Remarks text on the expos. 25–37

Catalogued by MS/SG

Date 23-06-2006