A 109-9 Karmavibhaṅga

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 109/9
Title: Karmavibhaṅga
Dimensions: 20.5 x 16.5 cm x 42 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 5/263
Remarks:


Reel No. A 109-9 Inventory No. 30400

Title Karmavibhaṅga

Subject Bauddhaśāstra

Language Sanskrit

Manuscript Details

Script Nagari

Material paper, transcript in a notebook

State undamaged

Size 20.5 x 16.5 cm

Folios 46

Lines per Folio 20-22

Foliation no pagination

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-263

Used for edition no/yes

Manuscript Features

This is a transcript of the palm-leaf MS identified as B in Levi’s ediiton. Most probably this transcript was prepared for Levi by some pundit arranged by Hemarāja Śarman (see Kudo 2004). The original palm-leaf MS can be found in Reel No. B 23/22.

Excerpts

Beginning

śrīḥ

āditas tṛtīyapatraparyantaṃ nāsti |

karmavibhaṅgaḥ ||

tad upadarśya | atha śaṅkhakuñjaro goṇikāstṛtāt paryaṅkād avatīrya yenānyastamapurāṇavāsagṛhaṃ tenopasaṅkrāntas upasaṅkramya catura paryaṅkapādukāt pāda - - - - - - - - tamadhyañ ca mukhatuṇḍakeno(pa)<ref name="ftn1">All brackets in this entry are from the the transcript itself., originally supplied by its scribe. </ref>jighrati yatiḥ yataḥ śuko mānavas taudeyaputro kṛtākṛtasya hiraṇyasuvarṇasya caturo lohīsaṃghāṭān adhigatavān madhyāc ca sauva - - - kamaṇḍalum |

atha śuko māṇavas taudeyaputras tatsuvarṇaṃ gopayitvā hṛṣṭatuṣṭodagraprītisaumanasyajāto śrāvastyā niṣkramya yena bhagavāṃs tenopasaṅkrāntas (first page, 1–12)

End

ime daśānuśaṃśāḥ piṇḍapātikatve || daśa vaiśāradyāni | katamāni daśa | ucyante | viśārado grāmaṃ praviśa[ti | viśārado grāmaṃ] niṣkrāmati | viśārado piṇḍapātaṃ paribhuṅkte | viśāradaḥ pariṣa[rṣa]di dharmaṃ deśayati | viśāradaḥ saṃghasya madhyam avatarati | viśārada ācāryopādhyāya - - - - - | viśārado maitracittaḥ śiṣyān anuśāsti | viśāradaś cīvarapiṇḍapātasayanā’śanaglānapratyayabhaiṣajyapariṣkārān paribhuṃkte | grāhyañ cāsya vaco bhavati || || || (last page, 4–11)

Colophon

karmavibhaṅgasūtraṃ samāptam || (last page, 12)

Microfilm Details

Reel No. A 109/9

Date of Filming - -

Exposures 51

Used Copy Hamburg

Type of Film negative

Catalogued by DA

Date 22-04-05

Bibliography

Kudo, Noriyuki 2004 The Karmavibhaṅga Transliterations and Annotations of the Original Sanskrit Manuscripts from Nepal. Bibliotheca Philologica et Philosophica Buddica VII. Tokyo: The International Research Institute for Advanced Buddhology.


<references/>