A 109-6 Kāraṇḍavyūha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 109/6
Title: Kāraṇḍavyūha
Dimensions: 35 x 6.5 cm x 86 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 3/286
Remarks:


Reel No. A 109-6 Inventory No. 30175

Title Kāraṇḍavyūhamahāyānasūtra

Subject Bauddha Darśana

Language Sanskrit

Reference SSP, p. 19a, no. 936

Manuscript Details

Script Newari

Material paper

State incomplete

Size 35.0 x 6.5 cm

Folios 86

Lines per Folio 5

Foliation figures in middle right-hand margin of the verso

Date of Copying NS 788

Place of Deposit NAK

Accession No. 3/286

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavate āryāvalokiteśvarāya⟨ḥ⟩ ||

evam mayā śrutam ekasmin samaye bhagavān śrāvastyāṃ viharati sma | jetavane anāthapiṇḍasyārāma(!) mahābhikṣusaṃghena sārdham ardhatrayodaśabhir bhikṣuśataiḥ saṃbahulaiś ca bodhisatvamahāsatvaiḥ || tadyathā || vajrapāṇinā ca nāma bodhisatvena mahāsatvena || jñānadarśanena ca nāma bodhisatvena mahāsatvena (fol. 1v1–3)

End

athāyuṣmānānado bhagavantam etad avocat | ājñaptāni bhagavatā śikṣāpadāni ye bhikṣavo dhārayanti | te pratimokṣasaṃvarasaṃvṛtāni bhavanti | vinayābhimukhā bhavanti | kośābhimukhā bhavanti śikṣākuśarā(!) bhavanti || tāni ca bhagavataḥ śikṣāpadāni bhavanti || || āyuṣmān ānando bhagavataḥ pādau śirasā vanditvā prak[r]āntāḥ(!) | atha te mahāśrāvakāḥ svakasvakeṣu buddhakṣetreṣu prak[r]āntāḥ | te ca devā nāgā yakṣā gandharvāsurāgaruḍāḥ kinnaramahoragā manuṣyāḥ sarve te prak[r]āntāḥ || || idam avocad bhagavān ātmanāse ca bhikṣavas te ca bodhisatvāḥ sā ca sarvāvatī pat(!)ṣat sadevamānuṣyāsuraloko gandharvaś ca bhagavato bhāṣitam abhyanandan iti || || (fol. 86r1–5)

Colophon

āryakāraṇḍavyūhammahāyānasūtraṃ ratnarājaṃ samāptaṃ(!) || ||

ye dharmā hetu prabhāvā

hetu[s] teṣān tathāgata(!) hṛvat(!)

teṣāṃ ca yo nirodha

evaṃ vādi(!) mahāśramaṇaṃ(!) || || ||

śubha || śrī(!)yoʼstu saṃvat 788 śrāvaṇa śuklapratipadā(!) budhavāra (!) śubhaṃ || ||

❖ śrī śreyostu saṃvat 788...śrīkacchapāgirī parvatāgre , śrīcovāhārasa śrī3 ānandā(vitā)keśvarasthe manaharṣana duntā juro, śrōvacchavāhārayā śrīsākyābhikṣu muktā juna, paralokārthana duntā juro likhitaśrīman (++++)rayā na juro || (fol. 86v1–5)

Microfilm Details

Reel No. A 109/6

Date of Filming not indicated

Exposures 91

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 03-11-2008

Bibliography