A 1078-4 to A 1079-1 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1078/4
Title: Skandapurāṇa
Dimensions: 64 x 5.5 cm x 401 folios
Material: paper?
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Purāṇa
Date: LS 423
Acc No.: NAK 4/317
Remarks: Kāśīkhaṇḍa; continues to A 1079/1; = A 8/2

Reel No. A 1078/4 to A 1079/1

Inventory No. 122196

Title Kāśīkhaṇḍa

Remarks assigned to the Skandapurāṇa

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 64 x 5.5 cm

Binding Hole one in the centre

Folios 401

Lines per Folio 5-6

Foliation figures in the left margin of the verso

Scribe Bhīma, Śrīrāma, Jayadeva, Hariśarmmā and Rāmacandraśarmā

Date of Copying LS 423 vaiśākhakṛṣṇa 10 śukravāra

Place of Copying Kaṇkapuragrāma

Donor Sadupādhyāya Hīrumahāśaya

Place of Deposit NAK

Accession No. 4-317

Edited MS no

Manuscript Features

Excerpts

Beginning

oṃ namo gaṇeśāya ||
tam manmahe maheśānaṃ maheśānapriyārbbhakam ||
gaṇeśānaṅ karigaṇeśānaṃ bhanam(!) anāmayam ||
bhūmiṣṭhāpi na yātra bhūs tridivato py ūccair adhasthāpi yā
yāvad vā bhuvi bhuktimuktidā (!) syur amṛtā yasyāṃ mṛtā jantavaḥ ||
yā nityaṃ trijagatpavitrataṭinītīre suraiḥ sevyate
sā kāśī tripurārirājanagarī pāyād apāyāj jagat || ...
vyāsa uvāca ||
kadācin nāradaḥ śrīmān snātvā śrīnarmmadāmbhasi |
śrīmadoṅkāram abhyarccya sarvvadaṃ sarvvadehinām || (fol. 1v)

End

etacchravaṇataḥ puṃsāṃ sarvatra vijayo bhavet ||
saubhāgyaṃ cāpi sarvvatra prāpnuyān nirmmalāśayaḥ ||
yasya viśveśvaras tuṣṭas tasyaiva śravaṇe matiḥ |
jāyate puṇyayuktasya mahānirmmalacetasaḥ ||
sarvveṣām maṅgalānāñ ca mahāmaṅgalam uttamam |
gṛhe ʼpi likhitaṃ pūjyaṃ sarvvamaṅgalasiddhaye || (fol. 401v)

Colophon

iti śrīskandapurāṇe kāśīkhaṇḍe ʼnukramaṇikādhyāyo nāma śatatamo ʼdhyāyaḥ saṃpūrṇṇaḥ || 100 || lasaṃ 423 vaiśākhakṛṣṇadaśamyāṃ śukre, kaṅkapuragrāme, sadupādhyāyaśrīhīrumahāśayavacasā, śrībhīma śrīśrīrāma tathā śrījayadeva tathā śrī hariśarmma tathā śrīrāmacandraśarmmabhir mmilitair amībhir llikhitam idaṃ kāśīkhaṇḍapustakam iti || pustakalikhanapariśramavettā etc. (fol. 401v)

Microfilm Details

Reel No. A 1078/4–1079/1

Date of Filming 24-02-86

Exposures 406

Used Copy Kathmandu

Type of Film positive

Remarks The same MS is also microfilmed in reel no. A 8/2 but microfilm quality is very poor.

Catalogued by DA

Date 21-01-03