A 1077-3 Śiśupālavadha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1077/3
Title: Śiśupālavadha
Dimensions: 31.5 x 5.5 cm x 150 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/2946
Remarks:


Reel No. A 1077-3 Inventory No. 102600

Title Abhīṣṭārthaprakāśikā, Śiśupālavadhaṭīkā

Author Vīrapāla

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Nandināgarī

Material palm-leaf

State incomplete

Size 31.5 x 5.5 cm

Binding Hole one in the centre left

Folios 150

Lines per Folio 6-9

Foliation figures in the left margin of the verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-2946

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

oṃ namaḥ kṛṣṇāya ||

abhīṣṭaphalasampattihetuṃ smṛtvā sarasvatīṃ |

śiśupālavadhe kāvye sāraṭīkā vidhīyate |

kṛtā mahadbhir yata eva ṭīkā

mamāpi yatnas tata eva yuktaḥ |

brahmācyutābhyarccitapādapadmo

na pūjyate kim anajair ggirīśaḥ ||

satyaṃ ramyāṇi vastūni dūṣayanty api matsarāḥ |

kin tu kecit pramāṇasthā vidyante paṃcadhā narāḥ |

abhilaṣitasiddhyarthaṃ maṃgalādikāvyaṃ karttavyam iti… (fol.1v)

End

anyac ca kim abodhayad ity āha || || kṛta || he abhimatadāyin ayaṃ dinanātho bhagavān sūryas tava suprātaḥ karotu śobhanaṃ prātaḥkāle karmma yat tat suprātaṃ | prakṛtatvāt prayāṇaṃ karotu | ye tu suprātasyaiva karotinā saṃbaṃdham ācakṣate śobhanaprātaḥkālaṃ karotv iti tad ayuktaṃ | tasyādhikaraṇaviśiṣṭakālaviśeṣe pravṛtteḥ | kīdṛd arkkaḥ… tathāhatā kumudānāṃ tārakāṇāṃ ca kāṃtir yena saḥ | tathā daṃpatī virahaṃ prāpayantī nanu caivaṃ sati pīḍākāritvaṃ raver a<ref name="ftn1">The text has been disrupted here due to missing folios.</ref> (fol.150v)

«Sub-colophon:»

iti vīrapālaviracitāyāṃ śiśupālavadhasāraīkāyāṃ abhīṣṭārthasaṃpādikāyāṃ prathamaḥ sarggaḥ || (fol.18r)

vīrapālaviracitāyāṃ śiśupālavadhasāraīkāyām abhīṣṭārthasaṃpādikāyāṃ dvitīyaḥ sarggaḥ || (fol.41r)

śiśupālavadhasāraīkāyāṃ vīrapālasaṃkṣiptāyām abhīṣṭārthasaṃpādikāyāṃ tṛtīyaḥ sarggaḥ || (fol.55r)

iti vīrapālaviracitāyāṃ śiśupālavadhasāraīkāyāṃ abhīṣṭārthasaṃpādikāyāṃ caturthaḥ sarggaḥ samāptaḥ || (fol.68v)

iti vīrapālaviracitāyāṃ śiśupālavadhasāraīkāyāṃ abhīṣṭārthasaṃpādikāyāṃ paṃcamaḥ sarggaḥ || (fol.79r)

iti vīrapālaviracitāyāṃ śiśupālavadhasāraīkāyāṃ abhīṣṭārthasaṃpādikākhyāyāṃ ṣaṣṭhaḥ sarggaḥ || (fol.91r)

iti vallabhaviracitavīrapālasaṃkṣiptāyām abhīṣṭārthasaṃpādikākhyāyāṃ saptamaḥ sarggaḥ || (fol.102r)

vīrapālaviracitāyāṃ śiśupālavadhasāraīkāyāṃ abhīṣṭārthasaṃpādikākhyāyām aṣṭamaḥ sarggaḥ || (fol.114r)

iti vīrapālaviracitāyāṃ śiśupālavadhasāraīkāyām abhīṣṭārthasaṃpādikākhyāyāṃ navamaḥ sarggaḥ || (fol.128v)

iti vīrapālaviracitāyāṃ śiśupālavadhasāraīkāyāṃ abhīṣṭārthasaṃpādikāyāṃ daśamaḥ sarggaḥ || (fol.145v)

Microfilm Details

Reel No. A 1077/3

Date of Filming 21-02-86

Exposures 154

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 2002

Bibliography


<references/>