A 1076-3 Svargārohaṇa in Mahābhārata

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1076/3
Title: Mahābhārata
Dimensions: 36 x 4.6 cm x 38 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/639
Remarks: Svargārohaṇaparvan

Reel No. A 1076/3

Inventory No. 97297

Title Svargārohaṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Text Features Though assigned to the Mahābhārata, the text appears to be an independent work. This text gives the same story found in the Mahāpathaprathāna (fol. microfilmed in A 1076/2) but in a more elaborate form.

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete and damaged

Size 36 x 4.6 cm

Binding Hole one in the centre

Folios 38

Lines per Folio 5–6

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 1/639

Manuscript Features

Six folios in the beginning are not related with text. They contain various things, mostly songs in Maithila language and some dānavākya-s.

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya |

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam |
devῑṃ sarasvatῑṃ caiva tato jayam udῑrayet ||

jayati parāśarasūnuḥ satyavatῑhṛdayanandano vyāsaḥ |
yasyāsyakamalagalitaṃ vāṅmayam amṛtaṃ jagat pibati ||

athātaḥ pravakṣyāmi svarggārohaṇam uttamam |
vyāsena kathitaṃ pūrvvaṃ sarvvapāpapraṇāśanam ||

parῑkṣin nāma rājendro viṣṇutulyaparākramaḥ |
takṣakeṇa purā daṣṭaḥ saṃprāpto maraṇaṃ nṛpaḥ || (fol. 1v)

End

abhāryā labhate bhāryā(!) aputro labhate sutaṃ |
nirddhano dhanam āpnoti vyādhino(!) vyādhinā tyajet ||

gotrāś ca varddate(!) ʼtyarthan lokaiś ca mānyate dhruvaṃ |
brahmahatyādikam pāpaṃ mucyate nātra saṃśayaḥ ||

rogaśokavinirmmuktaḥ sarvvaduṣṭanivāraṇaṃ |
sarvvasaukhyasamāyuktaṃ(!) viṣṇuloke mahīyate || (fols. 40v–41r)

svarggārohaṇakaṃ caiva ye paṭhanti dine dine
svarggalokan tu te yānti sarvvapāpavivarjjitāḥ |
ye paṭhanti narā puṇyā śṛṇvanti śrāvayanti ca |
sa idaṃ phalam āpnoti vyāsasya vacanaṃ yathā || (fol. 32r)

Colophon

iti śrῑmahābhārate svarggārohaṇakaṃ samāptam || (fol. 32r)

śrῑr astu || aśvatthasevā tilapātradānaṃ gosparśanaṃ brāhmaṇatarppaṇaṃ ca |
etāni satyaṃ śamayanti pāpaṃ gaṅgājalaṃ bhāratakῑrttanañ ca ||
oṃ namo nārāyaṇāya || pādāravindam aravinda bhayāravinda (fol. 32rv)

Sub-colophons

iti śrῑsvarggārohaṇe kuntisamvādo nāma prathamo dhyāyaḥ || (fol. 8v)<ref>All other colophons except this one are supplied in the margin, but may be by the scribe himself.</ref>

iti śrῑmahābhārate svarggārohaṇe draupadῑviyogo nāma tṛtῑyo adhyāyaḥ || (fol. 18r)

iti śrῑmahābhārate svarggārohaṇe sahadevaviyogo nāma pañcamo adhyāyaḥ || (fol. 22v)

iti śrῑmahābhārate svarggārohaṇe nakulaviyogo ṇāma caturtho adhyāyaḥ || (fol. 24r)

iti śrῑmahābhārate svarggārohaṇe arjjuno vigo(!) maḥ(!) ṣaṣṭhamo adhyāyaḥ || (fol. 25v)

Microfilm Details

Reel No. A 1076/3

Date of Filming 20-02-86

Exposures 45

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 2002


<references/>