A 1075-2 Varāhamihirasaṃhitā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1075/2
Title: Varāhamihirasaṃhitā
Dimensions: 30.1 x 5 cm x 194 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/162
Remarks:


Reel No. A 1075/2+

Inventory No. 105443

Title Bṛhatsaṃhitā

Remarks also styled Varāhamihirasaṃhitā

Author Varāhamihira

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State almost complete

Size 30.1 x 5.0 cm

Binding Hole 1, in the centre

Folios 193 + 1

Lines per Folio 6

Foliation letters in the middle of the left-hand margin and figures in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/162

Manuscript Features

One or two folios are missing in the end. Exposures 2–3 and 201–202 show a cover-leaf respectively. Between fols. 1 and 2 another folio, apparently written by the same hand but belonging to another text, has been inserted. In a few instances, the scribe has indicated missing syllables by vertical strokes.

Excerpts

Beginning

❖ oṁ namaḥ sūryāya ||

jayati jagataḥ prasūtir visvātmā sahajabhūṣaṇaṃ jagataḥ |
drutakanakasadṛśadaśaśatamayūṣamālārccitaḥ savitā ||

prathamamunikathitam (a)+ + +valokya granthavistarasyārthaṃ |
nātilaghuvipularacanābhir udyataḥ spa〇ṣṭam abhi[[dhā]]naṃ ||

muniviracitam idam iti yac cirantanaṃ ⟪sā⟫ sādhumanujagrathitaṃ |
+rthe kṣarabhedād aputrake kā viśeṣoktiḥ ||

kṣititanayadivasavāro 〇 na śubhakṛd iti yadi pitāmahenoktaḥ |
kujadinam a(n)iṣṭam iti vā ko tra viśeṣo nṛdivyakṛte ||

ābrahmadivinissṛtam avalokya granthavistarān kramasa〇ḥ |
kriyamānakam evaitat samāsato mamotsāhaḥ ||

āsīt tamaḥ kiledaṃ tatrāpān tejasodbhavaddhaime |
svarbhūsakale brahmā viśvakṛd aṇḍe ʼrkkaśaśinayanaḥ 〇 ||

kapilaḥ pradhānapuruṣo dravyādīn ka(lpa)bhug asya viśvasya |
kāla kāraṇam eke sva+ + + +re jaguḥ karmmaḥ ||

tad alam ativistareṇa prasaṇgavādārthanirṇṇayo timahān |
jyotiḥśāstrāṅgānāṃ vaktavyo nirṇṇayo tra mayā ||

jyotiḥśāstram anekabheda(2r1)viṣayaṃ skandhatrayādhiṣṭitān
tat kasyo(!)panayasya nāma munibhiḥ saṃkīrttyate saṃhitāḥ |
skandhe smin gaṇitena yā grahagatis tatrābhidhānas tv asau
horā(n)yo gaviniścayaś ca kathitaḥ skandhas tṛtīyo paraḥ ||

(fol. 1v1–2r1)

End

sauro rkkaraśmiyogāt sva(193v1)vikāraṃ labdhavṛttir adhikataraḥ (!) |
mitravad ācarati nṛṇāṃ pathyakṛtān na tu tathāyāṇāṃ (!) ||

yādṛśena grahaṃne(!)nduktaṃs (!) tādṛg bhavet sāpi (!) |
manovṛttisamāyogād vikāra iva - - - |

pañca - sarvvapādeṣu saptamaṃ 〇 dvicaturthayoḥ |
yadvac chlokākṣaraṃ tadval laghutāṃ yāti dusthitaiḥ (!) ||

prakṛtyāpi layas tu vṛttibāhye vyavasthitaḥ |
sa yāti gurutāṃ 〇 loke yadā syuḥ susthitā grahāḥ ||

prālabdham asusthatair (!) grahai (!) yat karma (ma)tivṛddhaye budhaiḥ |
vinihanti tam eva karma tad vaitālīyam i〇ha yathākṛtaṃ ||

sausthityam avekṣya yo grahebhyaḥ kāle prakramaṇaṃ karoti rājā |
anutāpi (!) sa pauruṣeṇa vṛttas tasyopacchandasata(sy)a 〇 yāti pāraṃ ||    ||

pūrvācāryagranthe notsṛṣṭa (!) kurvvatā mayā śāstraṃ |
tāny avalo(kṣ) idañ ca prayatadhvaṃ kāmataḥ sujanāḥ ||

atha- (fol. 193r6–193v6)

Sub-colophons

iti varāhamihirasya kṛtau saṃhitāyām upanayo (!) dhyāya (!) prathamaḥ || ❁ || (fol. 2r3–4)

ity āryavarāhamihirasya kṛtau saṃhitāyāṃ sāmvatsarasū〇traṃ dvitīyaḥ || ❁ || (fol. 5v3)

ity āryavarāhamihirasya kṛtau saṃhitāyāṃ āditya〇cāras tṛtīyaḥ || ❁ || (fol. 8r2)

ity āryavarāhamihirakṛtau saṃhitāyāṃ tithikaraṇakarmmaguṇa (!) ṣaṇṇavatita〇maḥ || ❁ || (fol. 187r4–5)

ity āryavarāhamihirakṛtau saṃhitāyāṃ dinavārakarmmagu〇ṇaḥ saptanavatitamaḥ || ❁ || (fol. 188v2)

ity āryavarāhamihirasya tau (!) saṃhitāyāṃ grahagocari (!) aṣṭanavatitamaḥ || ❁ || (fol. 193v6)

Microfilm Details

Reel No. A 1075/2

Date of Filming 19-02-1986

Exposures 203

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 19-07-2005