A 1067-7 Lagnacandrikā

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1067/7
Title: Lagnacandrikā
Dimensions: 20.1 x 10.6 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 909
Acc No.: NAK 1/1172
Remarks:


Reel No. A 1067/7

Inventory No. 96941

Title Lagnacandrikā

Remarks

Author Kāśīnātha

Subject Jyautiṣa

Language Sanskrit

Text Features different aspects of the astronomy

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 20.5 x 10.5 cm

Binding Hole

Folios 34

Lines per Folio 12

Foliation figures in the both margins, on the verso under the abbreviation la.caṃ.

Scribe Śrīkṛṣṇa

Date of Copying ŚS1811(!)

Place of Copying Viṣṇumatyāpūrvabhailagrāma

Place of Deposit NAK

Accession No. 1/1172

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīsūryyāya namaḥ ||    ||

tamiśrajagaragrastaṃ jyojivayati(!) bhutalaṃ ||
taṃvaṃnde paramānaṃndaṃ sarvasākṣinamiśvaraḥ || 1 ||

tanu dhanaṃ ca bhrātā ca surddha4 tputro5 ripu6 striya7 ||
mṛtyuśca8 dharmma9 karmmāya11 vyayā12 māvā prakirttitā || 2 ||

viṣamotha sama puṃstri krurākruraśca nāmataḥ ||
carasthiradviñcabhāvo meṣādyā rāsayaḥ smṛtāḥ || 3 || (fol. 1v1–5)

End

śuśāvṛddhastriyā saha madanapuragrāmādhipatvaṃ prāpnoti vairikṣaya || a. vu. || dhanaprāpti sukhāgama manorathasiddhi || śu. ke || vāndhave saha kalaha vastranāśa śatrukaha caṃcalabhāve || (fol. 36v2–4)

Colophon

|| iti śrī kāśināthakṛtau lagnacaṃdrīkāyāṃ samāptaṃ saṃpūrṇaṃ śubhamastu bhuyāta(!) ||    ||
śāke 1711 saṃvat 1846 nepāla saṃvat 909 maghumāse vidyauvāre ṣaṣṭI ṛkṣe ca niriti -------- ||
likhitaṃ śrīkṛṣṇaṃ nāmaṃ graṃthaṃ ca paścine(!) ||
tadgrāme nāma likhitaṃ pustakaṃ mayāt || 3 ||
yādṛśṭaṃ ------ parameśvara || 5 ||
śrīśāradāyai namaḥ ||    || (fol. 36v4–11)

Microfilm Details

Reel No. A 1067/7

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 05-03-2005