A 1067-20 Līlāvatī

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1067/20
Title: Līlāvatī
Dimensions: 29.2 x 13.3 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Gaṇita
Date:
Acc No.: NAK 4/1398
Remarks:


Reel No. A 1067/20

Inventory No. 97136

Title Līlāvatī<siddhāntaśiromaṇi>

Remarks

Author Bhāskarācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 29.2 x 13.3 cm

Binding Hole

Folios 31

Lines per Folio 7

Foliation figures in both margins of the verso under the abbreviation līlā.

Place of Deposit NAK

Accession No. 4/1398

Manuscript Features

Excerpts

Beginning

/// m || 4 ||

yavodarairaṃgulamaṣtasaṃkhyair hastogulaiṣadguṇitaiścaturbhiḥ ||
hastaiścaturbhirbhavatīhadaṇḍaḥ krośaḥ sahasradvitayena teṣām || 5 ||

syādyojanaṃ krośa catuṣṭayena tathā karāṇāṃ daśakena vaṃśaḥ ||
nivarttanaṃ viṃśativaṃśasaṃkhyaiḥ kṣetraṃ caturbhiścabhujainivaddham || 6 ||

hastośritairvistṛtidairdhyapiṇḍaiyyadvādaśāstraghanahastasañjñam ||
dhānyādike yaddhanahastamānaṃ śāstroditāmāgadhakhārikāsā || 7 || (fol. 2r1–5)

End

ādiḥ ucayaḥ5 gachaḥ8 aṃtyadhanaṃ42 madhyadhanaṃ49 sarvvadhana196 atra samadine gachamadhyadinābhāvāt prāga paradina dhanayogārddhaṃ madhyadhana bhavitumarhatītyevaṃ pratīti rutyāccāḥ ||    || athakasyāsūtraṃ dattārddham ||    || gacha hṛ/// (fol. 32v6–9)

Sub-colophon

iti śrī bhāskarācārya viracitāyāṃ gaṇitapādyāṃ līlāvatyāṃ prakīrṇāni samāptāni || (fol. 23v3–4)

Microfilm Details

Reel No. A 1067/20

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks = B 352-23 Siddhāntaśiromaṇi

Catalogued by JU

Date 16-03-2005