A 1067-15 Līlāvatī

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1067/15
Title: Līlāvatī
Dimensions: 24 x 10.3 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Gaṇita
Date:
Acc No.: NAK 5/7296
Remarks:


Reel No. A 1067/15

Inventory No. 97143

Title Līlāvatī

Remarks

Author Bhāskarācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 24.5 x 10.5 cm

Binding Hole

Folios 32

Lines per Folio 9

Foliation figures on the verso

Scribe Dhanaṃjaya

Place of Deposit NAK

Accession No. 5/7296

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

prītiṃ bhaktajanasya yo janayate vighnaṃ vinighnaṃsmṛta
staṃ vṛndārakavṛndavandita padaṃ natvā mataṃgānanam |
pāṭīṃ sadgaṇitasya vacmi catura prītipradāṃ prasphuṭāṃ
saṃkṣiptākṣara komalāmalapadairlālitya līlāvatīm || 1 ||

varāṭakānāṃ daśakadvayaṃ yatsākāriṇītāśca paṇaścatasraḥ |
te ṣoḍaśadramya ihāvagamyo drammaistathā ṣoḍaśabhiccaniṣkaḥ || 2 || (fol. 1v1–4)

End

na guṇo na haro na kṛtirna ghanaṣpṛṣṭastathāpiduṣṭānāṃ(!) ||
garvita gaṇavapūnāṃ syātpātauvaśyamaṃkapātesmin ||
yeṣāṃ sujāti guṇavargavibhūṣitāṃgī
śuddhāʼrivalavya vahṛtih(!) khalukaṃvaśaktā(!) ||
līlāvatiha(!) sarasoktimudāharaṃtī(!)
teṣāṃ sadaiva sukha saṃpadupaiti vṛddhim || 5 || (fol. 38r2–5)

Colophon

iti śrīmaheśvaropādhyāya suta bhāskarācārya viracitāyāṃ gaṇitapādyāṃ līlāvatyāṃ samapto(!) kapāśaḥ ||    ||
iti siddhāṃtaśiromaṇai līlāvatī saṃjñāpāṭī samāptāḥ || 〇 || rāmaḥ ||

śākābdi(!) samasaptebhūmārgekṛṣṇe vidhitithai(!) ||
vāre ca soma punaca(!)vatetra(!) dhanaṃjayaḥ || 1 ||

śrīpaṃcaliṃgeśvara devabhūmau līlāvatīpāṭI samāptoyaṃ || (fol. 38r5–8)

Microfilm Details

Reel No. A 1067/15

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 15-03-2006