A 1066-3 Bṛhajjātaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1066/3
Title: Bṛhajjātaka
Dimensions: 37.2 x 13 cm x 87 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2843
Remarks:


Reel No. A 1066-3 Inventory No. 92017

Title Bṛhajjātaka- Bṛhajjātakavivṛti

Remarks commentary Bṛhajjātakavivṛti by bhaṭṭotpla on the Bṛhajjātaka of the Varāhamihira

Author Varāhamihira / Bhaṭṭotpala

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 37.2 x 13.0 cm

Folios 87

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the marginal title bha.bṛ.ṭī and in the lower right-hand margin under the word śrīrāma

Place of Deposit NAK

Accession No. 5/2843

Manuscript Features

On the exposure 2 is written ...bṛhajjātakabhaṭṭotpalī

Excerpts

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ || ||

brahmācyuteśvararavīndukujajñajīva-

śukrārkaputragaṇanāthagurun praṇamya ||

yo yaṃ grahorkacaralābhavivṛddhabuddher

āvantikasya tamaha (!) vivṛṇomi kṛtsnaṃ (2) || 1 ||

yac chāstraṃ savitā caṃkāra (!) vipulaiḥ skandhais tribhir jyotiṣaṃ

tasyo cchittibhayāt punaḥ kaliyuge saṃsṛjya yo bhūtalaṃ ||

bhūyaḥ svalpataraṃ varāhamiharavyājena sarvaṃ vyadhād

itthaṃ (3) yaṃ pravadanti mokṣakuśalās tasmai namo bhāsvate || 2 || (fol. 1v1–3)

«Beginning of the root text:»

mūrttitve parikalpita (!) śaśabhṛto vartmāṃ punarjanmanām

ātmetyātmavidāṃ kratuś ca yajatāṃ bharttāmarajyotiṣāṃ ||

lokānām pralayodbhavasthitivibhus cānekadhā ya (!) śrutau

(5) vācaṃ naḥ sa dahātv anekakiraṇas trailokyadīpo raviḥ || 1 || (fol. 2r4–5)

«Sub-colophon:»

iti śrībhaṭṭotpalaviracitāyāṃ bṛhajjātakavivṛttau (!) rāja(9)yogādhyāyar (!) ekādaśaḥ || || (fol. 87v8–9)

«End of the root text:»

gurubudhasitalagne saptamasthe 'rkaputre

viyati divasanāthe bhogināṃ janma viṃdyāt ||

śubhabalayuta keṃdre krūrabhasthai(2)ś ca pāpair

vrajati śabaradasyusvāmitām arthabhāk ca || 20 || (fol. 87v1–2)

«End of the commentary:»

vrajati puliṃdānāṃ caurāṇāṃ ca svāmitāṃ prāpnoti arthabhāk bhavati || śubhabalayutakendrair ity atra śubhagrahair valayutaiḥ keṃdragatair iti kecid (!) vayākhyātaṃ || || tac cāyasmād bhagavān (8) gārgiḥ || ||

pāpakṣetragataḥ pāpaiḥ kedrasthai saumyarāśibhiḥ ||

sabalair yasya janma syāt syād asau dasyunāyakaḥ || ||(fol. 87v7–8)

Microfilm Details

Reel No. A 1066/3

Date of Filming 04-02-1986

Exposures 91

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exposure 3

Catalogued by JU/MS

Date 26-04-2006

Bibliography