A 1066-20 Muhūrtacintāmaṇi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1066/20
Title: Muhūrtacintāmaṇi
Dimensions: 27 x 14.9 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7924
Remarks:


Reel No. A 1066-20 Inventory No. 98298

Title Muhūrttacintāmaṇi

Remarks with commentary pramitākṣarā

Author daivajña-Rāma

Subject Jyautiṣa

Language Sanskrit

Text Features up to śāṃtiprakaraṇa, available mūlaśāntiprakaraṇa incompleted

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 27.0 x 14.9 cm

Folios 45

Lines per Folio 13–17

Foliation figures on the verso, in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/7924

Manuscript Features

On the exposure 3 is written yo postaka badrīlāladaivajñak kasaile lobha naga bhanī lekhekakā cha sau bujhnu 1972 sāla jyeṣṭha 24 gate roja 14 mā bāhīra leṣeṃkanyak nāuṃ badrīlekheko ho jānu śrīrāmacandrako jaye

Excerpts

«Beginning of the root text:»

svasti ||

gaurīśravaḥ ketakapatrabhaṃgam

ākṛṣya hastena dadan mukhāgre ||

vighnaṃ muhūrttākalitadvitīya-

daṃtapraroho haratu dvipāsyaḥ (!) || 1 || (fol. 1v7)

«Beginning of the commentary:»

❖ śrīvaradamūrttaye gajānanā[[ya]] namaḥ || ||

kailāse pūrṇarākā himakararucire vīkṣya viṃvaṃ svakīyaṃ

bhūyābhūyā///prati(2)bhaṭakaraṭispardhayā caṃdraśūṃḍaḥ ||

mā dhāva tsvaṃ (!) tvadaṃghri prahamibhir abhito dhūyate sau dharitrī⟨ḥ⟩tyavāgbhir (!) niruddhāḥ kapaṭakaraṭi(3)naḥ kelayo naḥ punaṃtu || 1 || (fol. 1v1–3)

«Sub-colophon:»

iti śrīdaivajñānaṃtasutadevajñarāmavira(14)citāyāṃ (!) svakṛtamuhūrttacintāmaṇiṭīkāyāṃ pramitākṣarāyāṃ śubhāśūbhaprakaraṇaṃ samāptaṃ || || || || (fol. 24v13–14)

«End of the root text:»

gaṃḍātendrabhaśūlapātaparighavyādhātagaṃḍāvame,

saṃkrāṃtivyatipātavaidhṛtisinīvālīkuhūdarśake ||

vajre kṛ(7)ṣṇacaturddaśīṣu yamaghaṃṭedagdhayoge mṛtau,

viṣṭau sodarabhe janir na pitṛbhe śastā śubhā śāṃtitaḥ || 57 || || || (fol. 43v6–7)

«End of the commentary:»

sarvadoṣaḥ (!) praśamanaṃ, sarve ku(17)rvaṃtu śāntidaṃ ||

sarvakāmapradaṃ divyaṃ, maṃgalānāṃ ca maṃgalaṃ ||

vastrāṃtaritakuṃbhābhyāṃ, paścāt tu snāpayed budhaḥ ||

tataḥ śuklāṃvaradharaḥ śuddhaḥ - (fol. 45v16–17)

Microfilm Details

Reel No. A 1066/20

Date of Filming 05-02-1986

Exposures 48

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exposure 3

Catalogued by JU/MS

Date 02-05-2006

Bibliography