A 1066-15 Mātṛkāsaṅkulāvali

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1066/15
Title: Mātṛkāsaṅkulāvali
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

Reel No. A 1066/15

Inventory No. New

Title Mātrikāśaṃkulāvali

Remarks assigned to the Rudrayāmalatantra; not available in preliminary data file; = A 418-15

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 34.0 x 14.0 cm

Binding Hole

Folios 2

Lines per Folio 11

Foliation figures in the lower right-hand margin of the verso under the word śrīḥ

Date of Copying ŚS 1743

Place of Deposit NAK

Accession No. 2/362

Manuscript Features

On the exposure 2 is given a chart of the numeric values of letters.
2v is misplaced on 2r

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ❁ ||

akāre vidyayaṃ (!) vidyā dhanaprāptis ta[tha]iva ca ||
siddhyaṃti sarvakāryyāṇi putralābha (!) yathā dhruvam || 1 ||

ākāre śokasaṃtā(2)po virodhaḥ sarvataḥ sa ye (!) ||
āvarttasaṃbhavo vyādhiduḥkhaṃ caiva na saṃśaya (!) || 2 ||

ikāre paramaṃ saukhyaṃ siddhiś caiva prajāyate |
naśyaṃti sarvarogāṇi (3) dhanadhānya (!) prajāyate || 3 ||

īkāre dhanalābhaś ca putralābhas tathaiva ca ||
siddhinti (!) sarvakāryyāṇi saubhāgyam atulaṃ bhavet || 4 || (fol. 1v1–3)

End

sakāre niṣphalaṃ nityaṃ cintā (!) ca labhate naraḥ ||
manasā cintitaṃ kāryyaṃ (9) sarvam eva vinasyati || 48 ||

hakāre ca mahāsiddhi (!) sarvakāryyaṃ (!) phalapradaḥ ||
sarvakāryyāṇi siddhyaṃti nātra ciṃntī vicāryyat (!) || 49 ||

kṣakāre saphalaṃ kā(10)ryyaṃ sa siddhiṃ ca prajāyate ||
sarvatra labhyate siddhi (!) ruvākya (!) na saṃśayaḥ || 50 || (fol. 2v8–10)

Colophon

iti śrīrudrayāmale mātrīkāśaṃkulāvaliṃ (!) sampūrṇam śubham bhūyā(11)t || ❁ || śrīśāke || 1743 || phālnmāse (!) kṛṣṇapakṣe || dvādaśyāyāṃ (!) praśna likhyet (!) śubham || ❖ ||    || rāma rāma rāma rāma rāma rāma rāmaḥ || (fol.2v10-11)

Microfilm Details

Reel No. A 1066/15

Date of Filming 05-02-1986

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exposure 3; retake of A 418/15

Catalogued by JU/MS

Date 01-05-2006