A 1065-4 Daśāphala

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1065/4
Title: Daśāphala
Dimensions: 23.1 x 10.2 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6683
Remarks:


Reel No. A 1065-4 Inventory No. 92934

Title Daśāphala

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 23.5 x 10.0 cm

Folios 18

Lines per Folio 12

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/6683

Manuscript Features

Available fols. are 1v–18v

On the exposure 2 is written ttājakabhūṣaṇa daśāphalam

Excerpts

Beginning

śrīnṛsihyo (!) jayati ||

svasvābhilāṣaṃ na hi labdhum īśā⟨r⟩

ni[r]bighnam īśānamukhā surau⟨ghoḥ⟩ghāḥ

vinā prasādaṃ(2) kila yasya naumi

taṃ ḍhuṃḍhirājaṃ matilābhahetoḥ ||

jākakoditadaśāphalaṃ ca yat

[[sthulakālaphaladaṃ (!) sphuṭaṃ nṛṇāṃ]]

tatra na sphurati daivavin matis

tad vrūveṣṭaphalam āditājikāt || 2 || (fol. 1v1–2)

End

yasmin varṣe guruḥ kodro (!) ripukṣatragato (!) pi vā ||

tad va(11)rṣa (!) duṣadaṃ (!) jñeyaṃ ity evaṃ varṣaśoḥ (!) phalaṃ || 2 ||

varṣakālo yadā jīvo nāvāṃśo (!) yatra māgātaḥ || (!)

tadvarṣo phalasarvaṃ yatra jīvo balādhikaḥ || (!)

māsaveśaḥ ||

(12) abdāṃgamadito (!) kṛtvā māsādim ādito vadet ||

yathā ca varṣe tathā māsaṃ jñātavyaṃ ca prayatnataḥ || 1 ||

†yanā(‥)yaṃte† yo rāśiḥ śanisaṃyutaḥ ||

sa rā- (fol. 18v10–12)

Colophon

Microfilm Details

Reel No. A 1065/4

Date of Filming 03-02-1986

Exposures 22

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exposure 3

Catalogued by JU/MS

Date 02-05-2006

Bibliography