A 1065-32 Horāśāstra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1065/32
Title: Horāśāstra
Dimensions: 26.3 x 11.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/627
Remarks:

Reel No. A 1065/32

Inventory No. 95272

Title Naṣṭajātaka

Remarks 24th adhyāya of the Horāśāstra

Author

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 26.3 x 11.5 cm

Binding Hole

Folios 7

Lines per Folio 12

Foliation figures in the lower right-hand margin and marginal title bṛ.ṭī.is in the upper left-hand margin of the verso

Place of Deposit NAK

Accession No. 4/627

Manuscript Features

Available fols. *1, *2v–3r, 4v–8v

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

atha naṣṭajanmādhyāyo vyākhyāyate ||
tatrādimena ślokenāyananirṇayaṃ vaktum āha ||

ādhānajanmāparibodhakāle
saṃpṛchato (!) ja(2)nmavaded vilagnāt ||
pūrvāparābder bhavanasya vindhyād
bhānāvudād dakṣiṇage prasūtiṃ || 1 ||

ādhānajanmāparibodhakāle ādhānaṃ janmajananaṃ tayor ādhānaja(3)nmanoḥ aparibodhakāle saṃpṛchataḥ (!) janmavaded vilagnāt || (fol. 1r1–3)

End

itītthaṃ naṣṭakajātakaṃ mayā ba(9)huprakāraṃ anekavidhaṃ vinirddiṣṭaṃ | grāhyam ataḥ sachiṣyaiḥr (!) grāhyaṃ niśitabuddhibhiḥ devagraharādhanatatparaiḥ ga(10)ṇitajātakaśākhālaṃkṛtajyotiḥśāstrārthaparicintakaiḥ śikhyai (!) grāhyaṃ taṃ naṣṭajātakaṃ yatnāt prayāsena parīkṣya saṃpṛcha(11)tāṃ (!) vadaṃti tad yathā bhavati tat samyag bhavatīty upasaṃhāraḥ || (fol. 8v8–11)

Colophon

iti horāśāstre caturviṃśodhyāyaḥ ||    || 24 || śubham astu || (fol. 8v11)

Microfilm Details

Reel No. A 1065/32

Date of Filming 04-02-1986

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 08-05-2006