A 1065-28 Jātakaviśeṣaślokasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1065/28
Title: Jātakaviśeṣaślokasaṅgraha
Dimensions: 0 x 0 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1077
Remarks:


Reel No. A 1065-28 Inventory No. 95497

Title Jātakaviśeṣaślokasaṃgraha

Subject Jyautiṣa

Language Sanskrit, Pharasi

Manuscript Details

Script Devanagari

Material Indian, Nepali paper

State complete

Size 12.5 x 10.5 cm

Folios 15

Lines per Folio 5

Foliation figures on the verso, in the upper left-hand margin and in the lower or middle right-hand margin is word kṛṣṇa

Scribe Kṛṣṇaprasāda Bhaṭṭarāī

Date of Copying [VS] 2016

Place of Copying Siphala

Place of Deposit NAK

Accession No. 4/1077

Manuscript Features

On the exp.3 is written atha jātakaviśeṣaślokasaṃgrahaḥ

On the exposure 8b–12 is available scattered folios seem related to the text Ramalapraśna and on the exposure 13–18 scattered text seems related to the Tājika

Few folios are focus out.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

yadā māhatāvo bhaven mālakhāne

mirīṣo (2) 'thavā mustarī vastakhāne ||

utāri dvilagne naro vakhtapūrṇo

(3) bhaved dūnidāro bhavet pātiśāhaḥ || 1 ||

bhaved āphatāvo yadā ṣaṣṭha(4)khāne

punar daityapīro 'tha kendre gurur vā ||

prajātaḥ surap phīlatā(5)jīhayāḍhyo

jarījarjarāvaśyadātā cirāyuḥ || 2 || (fol. 1v1–5)

End

mīrīṣo 'tha vakhte śaśī (4) tauṣikhāne

gurur māharāśau jare māhatāvaḥ ||

bhavej janmakāle ya(5)dā caśmakorā

galīmaprahartā jahāna pracaṇḍaḥ || 11 ||

yadā rāśiyukto (1) bhaven māhatāvo

arau caśmakorākhī vā yadā staḥ ||

yadā devapīro (2) bhavel lagnapāyāt

tadā mānavo jāyate phīlayuktaḥ || 12 || (fol. 3v3–4r2)

Colophon

iti jātaka(3)viśeṣaślokasaṃgrahaḥ samāptaḥ || śubham astu ||

bhaṭṭarāīty upāhvena siphale grāmaja(4)nmanā ||

kṛṣṇaprasādena seyaṃ pustikā 'nalpakautukā ||

svahastena pratilipiṃ (5) vidhāya viśadākṣaraiḥ ||

vinodārthaṃ vidagdhānām arpitā pustakālaye || 2016 || saṃ (fol. 4r2–5)

Microfilm Details

Reel No. A 1065/28

Date of Filming 04-02-1986

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks Text begins from the exposure 4–7, two exposures of fol. 1v–2r,

Catalogued by JU/MS

Date 04-05-2006

Bibliography