A 1065-19 Pātasāraṇī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1065/19
Title: Pātasāraṇī
Dimensions: 23.4 x 10.9 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: VS 1927
Acc No.: NAK 5/2979
Remarks:


Reel No. A 1065-19 Inventory No. 99582

Title Pātasāraṇikā

Author Gaṇeśa Daivajña

Subject Jyautiṣa

Language Sanskrit

Text Features paṃcāgādinipātasādhana

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 23.5 x 11.0 cm

Folios 4

Lines per Folio 6

Foliation figures in the lower right-hand margin under the word rāmḥ

Place of Deposit NAK

Accession No. 5/2979

Manuscript Features

After the colophon begins incomplete calculation on date 1927 on fol. 3v4–4v1 samvat 1927 śivarātri trayodaśīpara caturdaśī śukravāre śrīkalāghaṭṭagaṇaḥ prabhākaraḥ12 hataś caitrādimāsair yutas tristhaḥ svādri70 hṛtāptayuktura33hṛtair labdhādhimāsair yutaḥ || khatrighna30...

Excerpts

Beginning

śrīgurubhyo namaḥ || || 

vedābdhīndra1444viyuk śakād guṇa3hatāt khāśvyā20ptavāvdhyā20pta mū(2)nitā (!) ruddrāḥ11 sārdhajinā24 | 30 ś ca sāvayavake tattulyayoge gate ||

pātaḥ syād vya(3)tipātavaidhṛta itī (!) hetār yuter nāḍikāḥ

ṣaṣṭyā60ptā svaghaṭīguṇāḥ sphuṭatarās ta(4)smād apītyaiṣyakaḥ (!) || 1 || (fol. 1v1–4)

End

dhṛte 18 rurddhāyana(1)śāyego9ghnādvyā2ptāḥ phalena tu || 

tatkālarkṣaghaṭīṣu na kalāpātho yathoktavat (2) || 11 ||

nandigrāmanivāsi keśavo

nānāśāstrakalākalāpavit ||

tat sūnur ni(3)ramād gaṇeśvaraḥ

paṃcāṃgād iti pātasādhanam (fol. 3r6–3v3)

Colophon

iti gaṇeśadaivajñaviracitā pā(4)tasāraṇīkā (!) samāptam || || śubhma || ||  (fol. 3v3–4)

Microfilm Details

Reel No. A 1065/19

Date of Filming 04-02-1986

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 04-05-2006

Bibliography