A 1064-6(1) Jyautiṣagrantha

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1064/6
Title: Jyautiṣagrantha
Dimensions: 20 x 8.3 cm x 24 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Newari
Subjects: Jyotiṣa
Date:
Acc No.: NAK 2/249
Remarks:


Reel No. A 1064-6

Inventory No. 95629

Title Jyautiṣagranthasaṅgraha

Subject Jyotiṣa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 20.0 x 8.3 cm

Folios 24

Lines per Folio 6–7

Place of Deposit NAK

Accession No. 2/249

Manuscript Features

Exps. 3–13 & 31–41, 15 & 30, and 16 & 29 are duplicate exposures. <<<AH: I suggest this formulation in cases where more than two exposures are listed. Note also the ampersand.>>>

Exps. 14, 17 & 42 are three exposures of the same folio.

In the Preliminary List of Manuscripts the title and inventory Number were given as

TitleInventory No.

a. Jyautiṣagrantha 95629

b. [Vaidyaka]grantha 95630

Excerpts

Beginning

❖ oṃ māne pāne huṁ ||

oṃ śutī 2 viśuti, śurdhā dharmma śutī catuśutī 2 catumā(2)(la svāhāḥ || dhā 3 || thvali mantra juloḥ || lokeśvala olasā || lokośvalao mi(3)laya, cheyā śvalasā, mevuyāvatu chanatao || yu rājāna chaṃnta biya mālīo (4) catumāla vanasā dayuo || thani pāhāna oyu, satu madu naya khanio (5) bhiṅa || || (exp. 19t1–5) <<<Why does the text begin on exp. 19?>>>

Middle

❖ oṃ nama śrīsūryyāya || māmayā gabha⟪.⟫na jāyalapuyā śvayaḥ || ragnanayā pha(2)laḥ || 1 | 4 | 8 | 11 | māmana va tasyaṃ jāta || 3 | 6 | 9 | 12 || ya tasyaṃ jā(3)taḥ || 2 || 5 || 10 || yau tasyaṃ jātaḥ || 7 || yau tasyaṃ jātaḥ va tasyaṃ jātayā thvatheṃ la(4)gnasa graha vanasā graha pramānasa hlāya lagnasa śukla onasā bhiṃṅa digaḥ || (exp. 25t1–4)

iti navagrahayā cotinasiya(!) samāpta || o || e || ۞|| śubha || (exp. 28t5)

thvate cāladaśā juroḥ || (2)

❖ ā || 1 || mṛtyu || śivapujā, suryamata, 12 (3)

❖ aṃ || 1 || mṛtyu || kosoka gaṇesa pūjā 1 (4)

❖ bu || 1 || segusa paṃcāmṛta, hanumaṃta pujā (5)

❖ vṛ || 1 || mṛtyu || iṣṭha āgamasa pujā 1 (6)

❖ śa || 1 || mṛtyu || pitaganasa pūjā 1 (7)

❖ rā || 1 || mṛtyu || masānasa, sagata 1 || (8)

❖ ka || 1 || cheyā deva bali biya juro || (9)

❖ ā || 2 || surryayāta mata biya, 12 || (10)

❖ so || 2 || mata biya, 16 || (11)

❖ āṃ || 2 || pachima śvaka ganesa pujā || (12)

❖ śa || 2 || kalaṃkhasa bali 1 bhuta bheva 1 || (13)

❖ ra || 2 || mahāṃkāla sevā || (14)

❖ ke || 2 || bhutinisa cokī gusa kegva || (exp. 32left1–14)

iti candragahana sāmāpta || ۞|| (exp. 37t6)

End

dvādaśa ādittayā phala agnībhaya rājabhaya || o || (2)

caṃdramāyā phala tipakepanāsa aśubha rājabhaya || o ||

aṃgālayā phala vittanāsa, sa(3)ptaghātakaṃ || o ||

budhayā phala saṃtāpa juyu || o ||

bṛhaspatiyā phala satruvidhī juyu (4) || o ||

śukrayā phala palana jayarapīo || o ||

śaniścalayā phala vitamtāsa juyu (5) rogu juyu || o ||

rāhuyā phala palavāsa mṛtyu juyaphao || o ||

ketuyā phala kasta (6) juyu || 12 ||

iti cāradaśā samāpta || o || ۞|| śubha || (exp. 41b1–6)

Microfilm Details

Reel No. A 1064/6

Date of Filming 02-02-1986

Exposures 43

Used Copy Kathmandu

Type of Film positive

Catalogued by JK/KT

Date 20-03-2009