A 1064-5 Mātrādisvara

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1064/5
Title: Mātrādisvara
Dimensions: 33.3 x 8 cm x 5 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/211
Remarks:


Reel No. A 1064/5

Inventory No. 98097

Title Mātrādisvara

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State complete

Size 33.3 x 8.0 cm

Binding Hole(s)

Folios 5

Lines per Page 6

Foliation letters is in the middle right-hand margin of the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/211

Manuscript Features

Excerpts

«Beginning»


❖ śrīgaṇeśāya namaḥ ||


oṁ namaḥ śivāya ||


mātrādisvarāṇāṃ ṭīkā likhyate ||


atheti atha śabda ānantarye māṅgalye vā brahmayāmale ye proktās tān ato brahmayāmalād ākṛṣya svarāṇāṃ


ṣoḍaśa udayān ahaṃ vakṣye || || mātṛketi || mātṛkāyāṃ mātṛkāmantre svarāḥ pūrvvaṃ ṣoḍaśasaṃkhyayā


akārādayaḥ svarāḥ proktāḥ kathitās teṣāṃ madhye antimau aṃ aḥ iti rūpau tyājyau catvāro napuṃsakāḥ ṛ ṝ lṛ lṝ


evaṃrūpās tyājyāḥ śeṣā daśasvarāḥ, a ā i ī u ū e ai o au evam ākārādyās teṣu dvike dvike pratyekam eko dhartavyaḥ,


ataḥ svarodaye akārādyāḥ pañca svarā jñeyāḥ tad yathā a i u e o evaṃrūpā dhartavyāḥ || tatrodāharaṇaṃ ||


gaurīnāthasya mātrāsvara okāraḥ || || lābhālābham ityādi ṣaṭślokasugamaṃ || || prasupta iti || (fol. 1v1–6)



«End»


avaśeṣāṃkavarṣa 5 māsa 6 dina 18 daṇḍa 40 pala 19 etasya palavṛtta 7195219 nijabhuktivarṣa 12 tatra ekādaśoddhṛtavarṣa 1


māsa 1 dina 2 daṇḍa 43 pala 38 etasya palavṛtta 1413818 anena hṛtalabdhasvaragata 5 anatarodayepi ukāravarttanaśeṣa 126129


ṣaṣṭyādyuddhṛte varṣa 0 māsa 1 dina 5 daṇḍa 2 pala 9 || tahā gaurīnāthaḥ || api ca yathā bhorānāthaḥ | atrāpi nāmasvaravaśena


varṇasvara okāra ta evāmuṃprati uditasvarā ikāro bālasvaraḥ | atrāpi ekādaśodayavaśāt || antarodaya ikāras tena amuṃprati


pañcasvaraḥ(!) 5 ato mṛtyusvara eva || api ca bhorānāthaḥ | atrāpi nāmavaśena akāro varṇasvaraḥ | tena uditasvare | ukāro yuvāsvaraḥ|


tathā ca ekādaśodayavaśād antarodayā ikāras tena amuṃ prati dvitīyasvaraḥ | ataḥ kumārasvara eva atra phalaśrutiḥ |


prabhavādivarṣapalamayaṃkṛṭvā dvā (fol. 5r5-5v4)


«Colophon»x


Microfilm Details

Reel No. A 1064/5

Date of Filming 02-02-1986

Exposures 31

Used Copy Kathmandu

Type of Film digitized copy

Remarks

Catalogued by RA/BK

Date 02-06-2014

Bibliography