A 1063-2 Rājapraśasti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1063/2
Title: Rājapraśasti
Dimensions: 53 x 27.2 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Itihāsa
Date: NS 954
Acc No.:
Remarks:

Reel No. A 1063/2

Inventory No. 100389

Title [Nimantraṇapatra]

Remarks

Author Sundarānanda

Subject Itihāsa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 30.5 x 10.2 cm

Binding Hole

Folios 1

Lines per Folio 19

Foliation none

King Rajendra Bikram

Place of Deposit NAK

Accession No. ?

Manuscript Features

MS contains the well-decorated invitation letter dated NS 954.VS 1890 for the king Rājendravīravikrama śāha to attend the dīpaṅkarapūjā

Śrīsundarānandabuddhopāsakale śrīrājendravīravikramaśāhadevamā caḍhāeko patra 1

Excerpts

Complete Transcript

oṃ namo ratnatrayāya ||

oṃ namo gurugaṇeśāya ||    ||

yaysa prasādakiraṇaiḥ sphuritātmatattva-
ratnaprabhāparikaraprahatāndhakāraḥ ||
paśyantyanāviladṛśaḥ savilāsam uccais
tasmai namskṛtir iyaṃ gurubhāskarāya || 1 ||

ataḥ paraṃ śrīmahārājavarṇanam ||    ||

svastiśrīpaścimāśāgorakṣādhiṣṭhitācaleṃdrādasamasamarasāhasamāsāditasamastasiṃdhusīmāsamucchalad aviralavimalayaśaḥ kalāpakalitadhavaladukūlavasudhāvadhūdayttabhogasaubhāgyagarvakharvībhūta vipulamallanepālabhūpratāpaḥ || śrī5mat pṛrhvīnārāyaṇasāhadevavarmā aṣṭāṣṭāṣṭabhir yute nepālābde nepālavijayī smābhūt || 1 ||

tadaurasaś ca mallanepālabhūpatīndraramaṇīvilāsānāṃ vilopakomūrttimān śāpa iva śrīmat śrī5siṃhapratāpasāhavarmā tattaddeśakulamaryādāsthāpakaḥ sma babhūva || 2 ||

tadātmajaś ca praṇatipratibimbitānantasāmantavaktraśatapatraikapātrīkṛtavimalamaṇipādapīṭhaḥ || śrīmacchrī5raṇabahādūrasāhavarmā hayagrīvabhairava iva tritattvamūrttiś ciraṃ kṣmāṃ pālayati sma || paṃcāśattame vayasi ca || svasti śrīsamastayogakalākovida yogīndragaṇacintanīyasaccidānandasvarūpaparipūrṇaparabrahmānuciṃtana tad ekatādhigamaikalālasasāṃsārikasakalaviṣayābhilāṣavinirmuktamānasetyādivividhalokottaraguṇagrāmābhirāmaśrīmacchrī5mahānirvāṇānandasvāminaḥ satkarmaśālinaḥ iti svāmi saṃjñāmṃ labhante sma ||    ||

tadanu tadātmajaḥ suhṛt kulakamalavikāsavāsareśvaraḥ sphītasauryamahāvaṃśavanasātvikapaṃcānanaḥ pitṛdattāṃ śriyam ābālaṃ pālayan śrīmacchrī5gīrvāṇayuddhasāhadevavarmmā jagatīṃ samanuśāsti sma ||    ||

ataḥ param idānīṃ ||    ||

śrīmannepāladeśottamalalitapure śākyasiṃhasvayaṃbhū
śrīguhyeśītrilokaikavijayapaśupatyādinityotsavāḍhye ||
śrīgokarṇeśvarādyair atha ca jayanidhā[[nā]]divāgvatyabhikhyais
tīrthais tīrthīkṛtesmin vijayata adhipo rājarājendrasāhaḥ ||    ||

svasti śrī girirājacakracūḍāmaṇivnaranārāyaṇetyādivividhavirudāvalīvirājamānamānonnatatuhinagirivarāsanna bhūmaṇḍalākhaṇḍalanepāleśvaraśrīpaśupaticaraṇakamaladhūlidhūsaritacūḍāratnajagad uddharaṇāikatatparadānapāramitāpāraṃgatāḥ śrīmacchrī śrī5mahārājādhirājaśrīrājarājendravikramasāhabahādūrasamaserajaṅgavarmāṇaḥ sadāsamaravijayinaḥ nepāleśvaraśrīmad āryāvalokiteśvara śrīdīpaṅkaratathāgatādibuddhabhaṭṭārakakalpitāṃśāḥ rājopaskaravividhadivyavādyadhvanichatradhvajapatākāvalisannaddhasabalamantrijarala(!)bhīmasenānucarāḥ jastyaśvarathapādādair jagatyāhlādayamānāḥ durggatapauroddharaṇānukampakāḥ śrīmaṃto bhavaṃtu mahoddeśena diśaḥ prakāśayaṃtaḥ pauṣaśuklatṛtīyāyāṃ ravidine makarasaṃkrāṃtau jinapriyanāmakasamyak saṃghabhojyaṃ yātrām ārabhya yāvat samāpti śrīlalitapuramahānagare paṃcabuddhātmakastūpabimbayamāntakavaṭukabhairavādhiṣṭhitalaganakṣetranāmakapradeśaṃ virājayanto vijayaṃtām iti trikāyaṃ samādhāya śrīdīpaṃkaratathāgataprītyā yathāśaktyupacārapūjārpaṇena || caturvargaophalaprāptaye śrīnaranārāyaṇabrahmaśaṃkaratriratnarūpān śrīmacchrī śrī5mahārājādhirāja śrīrājarājendravikramasāhadevān vijñaptyā nimantrayāmy aham || lalitapuramahānagare || maṇigalottamadeśe || śrīhiraṇyavarṇamahāvihārāvasthitaśrīśākyamunyopāsakajayanarasiṃhasya prathamaputra bhāju narasiṃhanāmā bhāju dhanasiṃhanāmaka jīvadhanasiṃhanāmaka bhātṛdvayasaputraparivāraḥ ||    ||

śrīmannepālavarṣe śrutiviśikhanidhau954 vikramābde khakheṭā-
ṣṭaikākhye1890 krodhisamvadddhimasamayaṛtau pañcapañcāṃbudāḍhye1755 ||

śākebde pauṣaśukle saravidinatṛtīyātithauvāsavarkse
cakre samyag vidhānaṃ makararavigatau bhāju narsiṃhanāmā ||    ||

yāvaddīpaśikhāṃtarasthadaśayā tailaṃ jarīgṛhyate ||
rātrau dīpaśikhā nirasyati tamas chāyānupātaṃ vinā ||
yāvaccandramasacyutāmṛtarasād durvāṅkuro jāyate
tāvat lkīrrtir iyaṃ cariṣyatu caturvargapradā śāsśvatā ||

yenaiva satyena jino jitāriḥ
sa styavādīripur asya nāsti
tenaiva satyena ihāstu svasti
mucyaṃtu sarvedya mahābhayebhyah ||

yānīha bhūtāni samāgatāni
sthitāni bhūmāv atha vāntarikṣe ||
kurvantu maitrīṃ satataṃ prajāsu
divā ca rātrau ca caraṃtu dharmaṃ ||    ||

kṛtir iyaṃ mahābuddhopāsaka suṃdarānandasyeti || śubham astu sarvadā ||

Microfilm Details

Reel No. A 1063/2

Date of Filming 31-01-1986

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of exp. 2 and 4

Catalogued by MS

Date 19-11-2007