A 1061-7 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1061/7
Title: Mahābhārata
Dimensions: 26.7 x 11.8 cm x 191 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/37
Remarks: Droṇaparvan to Śāntiparvan? w. comm. by Nīlakaṇṭha?


Reel No. A 1061/7

Inventory No. 97367

Title Mahābhārata

Remarks

Author

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.7 x 11.8 cm

Binding Hole

Folios 192

Lines per Folio 12

Foliation

Place of Deposit NAK

Accession No. 1/37

Manuscript Features

Excerpts

Beginning

śrīḥ praṇamya paramātmānaṃ prācīnācāryavartmanā |
droṇaparvaṇi saṃkṣepād bhāvadīpiyo (!) vitanyate
pūrvasmin parvaṇi viśvarūpadarśanaṃ tad vidāṃ
cārcirādimārgopekṣāya bhīṣmakṣatakālapratīkṣayā ca darśitā |
tatraiva vipulaṃ rūpaṃ tam eva śaraṇaṃ gachatam (!)
eva cāghnaṃ puruṣaṃ uttamapuruṣas tv anya ity ādinoktaṃ |
tad adhigamavatāṃ ca nāstimārgād āpekṣeti droṇanirvāṇa darśanena darṣayiṣyan droṇaparva (!) samārabhyate (fol. 1r1–3)

End

vilisāścaṃdatena (!) 15|25 iṣṭataḥ iṣṭaṃ deśaṃ (!) 26 kṛtaghnopākhyāne 41 athetiścatuvaṃdhaṃ (!) pāpadoṣaṃ 3|7 tad bhavaḥ pāpadharmā 11 kaṃkālaṃ āschi (!) 11|26 kṛtaghnopākhyāne 42 tata (!) śrītām iti 1|25 kathā tātparyarm āha parityājya iti 76|28 (fol. 192v5-7)

Colophon

iti śrīmahābhārate śāṃtiparvaṇi āpaddharme prabhāvārthaprakāśaḥ samāptaḥ 10 śubham astu (fol. 192v7–8)

Microfilm Details

Reel No. A 1061/7

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 00-00-2000