A 1058-10 (Harikelimahākāvya)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1058/10
Title: Harikilā(?)
Dimensions: 21.2 x 7.7 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7282
Remarks:

Reel No. A 1058/10

Inventory No. 95085

Title [Harikelīmahākāvya]

Remarks

Author Vaṃśamaṇi

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 21.2 x 7.7 cm

Binding Hole

Folios 28

Lines per Folio 6

Foliation numerals in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/7282

Manuscript Features

Available folios: 2, 6, 15–19, 29, 32, 34, 35, 80, 81, 83, 87, 91, 100–104 and 106–110.

Excerpts

Beginning

///cikurācitracārumantidā mānava kauśeyavarāsurābhirāmā |
maṇikakaṇanikvaṇapraśaṃsāgurugauradhyutigairikāvataṃsā ||
lalitā valitā vināśinīnāṃ guṇapuṃjai raṃjitasya raṃjanāya |
aparair apavikṣata(!)pracārā puradevīvanavākṛtāvatārā |
nayanāntarasena mohayantī madayantī hṛdayāni mānavānām ||
rabhasā upaviśya nandayoṣitprasarāgār aniviṣṭaviṣṭaresā |
vahucāṭukarī kumāraviṣṇor vadaner(!)adhastanadāradaṃ dadhāra |
(fol. 2r1–6)

End

iti vilapantīm etāṃ samaṃ samantād upāgatāgopyaḥ |
yadukulamaṇir api sahasā tāsām antastamas tiraścakre ||
athayadukulanāthanātham āsādhya sadhyo
vividhavanavilāsāyāsajanaśrameṇa |(!)
dharaṇivalayadhanyā gopakanyās taṭinyās
tapanahi.. bhuretās tīram āpuḥ sametāḥ ||
pitā yasyeti |
kṛtetena śrīvaṃśamadhi(!)kavinā kṛṣṇakāvye ʼtibhavye ʼgamat sargo
naisargikaguṇamayobha..saṃkhyā sametaḥ ||    ||
(fol. 110r6–110v6)

Colophon

iti harikelā(!)kāvye caikādaśaḥ sargaḥ ||    ||
(fol. 110v6)


Microfilm Details

Reel No. A 1058/10

Date of Filming 08-01-86

Exposures 29

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 22-11-2003