A 105-3 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 105/3
Title: Bhagavadgītā
Dimensions: 22.5 x 10.5 cm x 48 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/1840
Remarks:


Reel No. A 105-3 Inventory No. 7277

Title Bhagavadgītā

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fol.6, 7, 15,16,47, and damaged

Size 25.5 x 10.5 cm

Folios 43

Lines per Folio 9

Foliation figures on left-hand margin of the verso,

Place of Deposit NAK

Accession No. 4/1840

Manuscript Features

exp. 3,4, is damaged,

Excerpts

Beginning

–dā vākyam idam āha mahīpate

senayo[[r ubhayo]]r maddhye rathaṃ sthāyapaya mecyuta || ||

yāvad etān nī(2)rīkṣe (!) haṃ yoddhukāmān avasthitān

kair mayā saha yoddhavyām (!) asmin raṇasamudyame ||

(3) yotsyamānān avekṣye haṃ ya etetra samāgatāḥ

dhārttarāṣṭrasya durbuddher yuddhe pri[[ya]]ci(4)kīrṣavaḥ || (fol. 3r1–4)

«Sub: colophon:»

i() śrī() ga() (5)dgī() sū() ni() su(). hya() dyā() po() śā() śrī() rjju() saṃ() de() dhdā() ve (!) yo() (6)nā() sa() da() dhyā() 17 

[ iti śrīmadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇaarjjunasaṃvāde śraddhātrayavibhāgayogonāma saptadaśodhyāyaḥ ] (fol. 44r4–6)

End

īśvaraḥ sarvabhūtānāṃ hṛddeśerjuna tiṣṭhati

bhrā(4)mayan sarvabhūtāni yaṃtrārūḍhāni māyayā 61

tam eva śaraṇaṃ gacha (!) sarvvabhāvena (5) bhārata

tatprasādāt parāṃ sāntiṃ (!) sthānaṃ prāpsyasi śāśvataṃ 62

iti te jñānam ā(6)khyātaṃ guhyād guhyataraṃ mayā

vimṛśyetad (!) aśeṣeṇa yathechasi (!) tathā kuru 63

(7)sarvvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vaca

iṣṭosi me dṛdham iti tato vakṣyā(8)mi te hitaṃ 64 (fol. 48v3–8)

Microfilm Details

Reel No. A 105/3

Exposures 44

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 22-07-2005

Bibliography