A 1049-2 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1049/2
Title: Skandapurāṇa
Dimensions: 53.1 x 11 cm x 402 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/2496
Remarks: Himavatkhaṇḍa, Nepālamāhātmya, up to? adhy.184; A 298/4-29


Reel No. A 1049-2

Inventory No. 67340

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 53.1 x 11.0 cm

Binding Hole

Folios 402

Lines per Folio 7

Foliation

Place of Deposit NAK

Accession No. 4/2496

Manuscript Features

Excerpts

Beginning

❖ oṃ namo gaṇeśāya śrīpaśupataye namaḥ ||

yasyātmā himaśailajā gaṇapatiḥ sūryyo hi viṣṇur haraḥ
pañcasyaiḥ suvibhūṣitaḥ paśupatis teṣāṃñ ca pañcātmakaiḥ |

trailokyaṃ sacarācaraṃ triguṇajaṃ paṃcātmabhiḥ saṃdadhe
yo ʼjamraṃ(!) hi rasādibhiś ca bhagavān tasmai namaḥ śaṃbhave ||    ||

ṛṣaya ūcuḥ ||

munīśvaraprasādāt te śrutaṃ mero praśaṃsanaṃ |
bhūyaś ca śrotum ichāmo(!) mahātmyaṃ himavadgiraḥ ||

tatra tapaḥ kṛtānāṃ yad devānāṃ ca viśeṣataḥ |
māhātmyaṃ tac ca tīrthānāṃ śṛgānāṃ(!) vadano vibho || (fol. 1v1–3)

End

gahvarāṇāṃ gariṣṭhānāṃ trayāṇāṃ ca ghaṭodbhava |
jānīhi khalu māhātmyaṃ sānunāṃ hemabhūbhṛtaḥ |

kāmādrikandarāyāś ca śrīgahvarasya vai tathā |
devyāśramasya māhātmyaṃ jānīhi tvaṃ tathā mune ||

vadrikāśramaśailasya(!) kedārasya tathā mune |
śrīgahvarasya /// |||    || (fol. 402v6–7)

Colophon

iti śrīskandapurāṇe himavatkhaṇḍe pradyumnottareśakraprasthānaṃ nāma catur aśīty uttaraśatatamo dhyāyaḥ || 184 || (fol. 402r3–4)

Microfilm Details

Reel No. A 1049/2

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography