A 1048-7 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1048/7
Title: Skandapurāṇa
Dimensions: 28.7 x 13.9 cm x 334 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/868
Remarks:


Reel No. A 1048-7

Inventory No. 67351

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.7 x 13.9 cm

Binding Hole

Folios 336

Lines per Folio 11

Foliation

Place of Deposit NAK

Accession No. 1/868

Manuscript Features

Excerpts

Beginning

|| skaṃda uvāca ||

tato gamad virupākṣo yatrāste parvvateśvaraḥ ||
ekādaśyāṃ samaṃ tena rādhaśuklasya mudā ||

jñānakūpe mudā snātvā parvvate śaduttaraśama
pūpujat tin(!) māhātmyaṃ muniṃ rātrau pṛchati sma dvijottamaḥ |

ākarṇya vacanaṃ tasya, bhaktyo dinaṃ natasya ca ||
vyājahāramuniś cāpi tanmāhātmyaṃ dvijan mune || (fol. 1v1–4)

End

sayanyapuratā liṅgaṃ ramona nāmabhaktitaḥ |
tuṣṭā vaca suhṛd bhaktyā romāṃcitaḥ parikramāt ||
āvirbbhūtas tato brāhmyo(!) rūpo bhairavabhīṣaṇaḥ |
tasmān uvāca vipreśa gambhīravacanan tadā ||    ||

rudra uvāca ||

tapasā caiva te bhaktyā vīreṇa carite vai |
adeśarāmapidānave(!) tuṣṭo rāmayato hy ahaṃ ||

varaṃ varayam(!) antas tvaṃ paraśurāmaprasādataṃ ||
dadāmy ahaṃ ca tat sarvaṃ ... |||    || (fol. 349v8–11)

Colophon

iti śrīskandapurāṇe himavat khaṇḍe nepālamahātmyavirupākṣatīrthayātrāyāṃ campakeśvarasarasvatīkuṇḍatīrthayor mmāhātmyaṃ nāmaikottaraśatatamo ʼdhyāyaḥ || 101 || (fol. 349r1–3)

Microfilm Details

Reel No. A 1048/7

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography