A 1041-7 Bhaviṣyapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1041/7
Title: Bhaviṣyapurāṇa
Dimensions: 32.2 x 12.4 cm x 172 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/6914
Remarks:


Reel No. A 1041-7

Inventory No. 11037

Title Bhaviṣyapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 32.2 x 12.4 cm

Binding Hole

Folios 172

Lines per Folio 12–13

Foliation

Scribe Rāmacandra

Date of Copying ŚS 1865

Place of Deposit NAK

Accession No. 5/6914

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

samaṃtur uvāca ||

śṛṇuṣvedaṃ mahāvāho purāṇaṃ paṃcalakṣaṇaṃ ||
ya(!) chrutvā mucyate rājan puruṣo brahmahatyayā || 1 ||

parvāṇi vai cātra paṃcakīrtitāni svayaṃ bhuvā ||
prathamaṃ kathyate brahmaṃ dvitīyaṃ vaiṣṇavaṃ smṛtaṃ || 2 ||

tṛtīyaṃ śaivam ākhyātaṃ caturthaṃ tv aṣṭam ucyate ||
paṃcamaṃ pratisargākhyaṃ sarvalokai(!) supūjitaṃ || (fol. 1v1–3)

End

aśvamedhasamaṃ puṇyaṃ nāsti bhaktisamaṃ sukhaṃ
nāsti bhānusamo dveṣo nāsti kṛṣṇasamā gatiḥ

yathaitāni samastāni puṇyāpuṇyatamāny utaḥ
aṣṭamaṃ tu purāṇākhyaṃ bhaviṣyaṃ kathitaṃ tu vaḥ

vyāsenoktaṃ purāṇaṃ tu yo dhīte dhyāpayaṃtu vai
na tasya punar āvarti(!) kalpakoṭiśatair api (fol. 184r2–4)

Colophon

iti śrībhaviṣyapurāṇe śāṃvopākhyāne bhaviṣyākhyaṃ purāṇaṃ samāptaṃ ||    ||

kāśyāṃ śreṣṭivaro babhūva sumahān gopāladāsaḥ sudhīs
tat sūnuḥ sukṛtī satām anucaraḥ śrīrāmacandrābhidhaḥ ||
tena śrīvṛṣabhānujā pa(!)tipadaprītyai bhaviṣyābhidhaṃ
pustaṃ dīkṣitapuṃgavāya viduṣe nārāyaṇāyārpitam || 1 ||

spaṣṭam etad bhaviṣyapurāṇaṃ pañcalakṣaṇaṃm || pañcaṣaḍsu bhūmy abde pauṣamāsāntime dine || 2 || diºº nārāyaṇādi ... || patra 497 (fol. 184v1–4)

Microfilm Details

Reel No. A 1041/7

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography