A 104-19 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 104/19
Title: Bhagavadgītā
Dimensions: 25 x 12 cm x 50 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/1672
Remarks:


Reel No. A 104-19 Inventory No. 7058

Title Śrīmadbhagavadgītā, Gītāsubodhinīṭīkā

Author Vedavyāsa, Śrīdharasvāmī

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete, damaged

Size 26.0 x 13.0 cm

Folios 50

Lines per Folio 15–22

Foliation figures in the upper upper left-hand margin of the verso under the abbreviation gī.ṭī.

Place of Deposit NAK

Accession No. 4/1672

Manuscript Features

Excerpts

«Beginning of the basic text:»

dhṛtarāṣṭra uvāca ||

dharmakṣetre kurukṣetre samavetā yuyutsavaḥ ||

māmakāḥ pāṇḍavāś caiva kim akurvata saṃjaya || 1 || (fol. 1v7)

«Beginning of the commentary of the basic text:»

śrīgaṇeśāya namaḥ ||

oṃ namo bhagavate vāsudevāya ||

śeṣāśeṣamukhavyākhyācāturyaṃ tv ekavaktrataḥ ||

dadhānam adbhutaṃ vande paramānandamādhavaṃ || 1 ||

śrīmā(2)dhavaṃ praṇamyomādhavaṃ viśvesam ādarāt ||

tadbhaktiyaṃtritaḥ kurvve gītāvyākhyāṃ subodhinīṃ || 2 || (fol. 1v1–2)…

iha khalu sakala(4)lokavaṃditacaraṇo vihitāvatāraḥ paramakāruṇiko bhagavān devakīnaṃdanaḥ || tattvājñānavigṛṃbhitaśokamohavibhraṃśitavivekatayā nijadharmatyā(5)gaparadharmābhisaṃdhiparam arjunaṃ dharmajñānarahasyopadeśaplavena tarasmāc (!) chokamohasāgarād uddadhāra |

tam eva bhagavadupadiṣṭam arthaṃ kṛṣṇadvaipāyanaḥ saptabhiḥ ślo(6)kaśatair upanibabaṃdha (fol. 1v3–6)

«End of the basic text:»

na ca tasmān manuṣyeṣu kaścin me priyakṛttamaḥ

bhavitā na ca me tasmād anyapriyataro bhuvi 69

adhyeṣyate ca imaṃ dharmyaṃ saṃvāda āvayoḥ

jñānayajñena tenāham iṣṭaḥ syām iti me matiḥ 70- (fol. 50r22)

«End of the commentary of the basic text:»

kaṃ ca na ceti. tasmān madbhaktebhyo gītāśāstraṃ vyākhyātuḥ sakāśād anyo manuṣyeṣu madhye kaścid api mama priyakṛttamaḥ atyaṃtaṃ paritoṣakartā nāsti na ca kālāṃtare bhavati bhavi(16)ṣyati mamāpi tasmād anyaḥ priyataro na bhuvi tāvan nāsti na ca kālāṃtare bhavitā bhaviṣyatītyarthaḥ || 69 || paṭhataḥ phalam āha. adyeṣyata iti | āvayoḥ kṛṣṇārjunayor imaṃ dharmyaṃ (17) dharmād anapetasaṃvādaṃ yo ʼdhyeṣyate japarūpeṇa paṭhiṣyati tena puṃsāṃ (!) sarvayajñebhyaḥ śreṣṭhena jñānayajñenāham iṣṭaḥ syāṃ bhaveyam iti me matiḥ yadyapy asau gītārtham abudhyamāna eva kevalaṃ (18) japati tathāpi mama śṛṇvato mām evāsau prakāśayatīti ⟪matvā tatpārśvam āgacchati tathaiva tasyāpi sannihito⟫ (buddhir bhavatī (!) yathā loke yadṛcchayāpi kaścit kadācit kasyacin nāma gṛ(19)hṇāti) tadāsau mām evāyam āhvayatīti matyā tatpārśvam āgacchati tathāham api sannihito bhaveyam ata eva……baṃdhumukhyānāṃ katahṃcin nāmoccāraṇamātre(20)ṇa praśanno smi tathaiva tasyāpi praśanno bhaveyam iti bhāvaḥ || 70 || (fol. 50r15–20)…

Colophon

…..

Microfilm Details

Reel No. A 104/19

Date of Filming not given

Exposures 56

Used Copy Kathmandu

Type of Film positive

Remarks Foll. 9v-10r, 18v-19r, 23v-24r and 36v-37r have been microfilmed double.

Catalogued by BK/SG

Date 22-07-2005

Bibliography